SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ मित्याह-जन्मजरामरणान्यास तथा तं, संयोगवियहननानि बन्धाः-संयमनापित लोभ एव कलकलाम ४३ अधर्म द्वारे चौरिका सू० १२ प्रेमव्याक- ॐायद गमनं तदेव पर्यन्तचक्रवालं-बाह्यपरिधिर्यस्य स तथा तं संसारसागरं वसन्तीति सम्बन्धः, किम्भूतर० श्रीअ- मित्याह-जन्मजरामरणान्येव कारणानि-साधनानि यस्य तत्तथा तच्च तद् गम्भीरदुःखं च तदेव प्रक्षुभितंभयदेव. सञ्चलितं प्रचुर सलिलं यत्र स तथा तं, संयोगवियोगा एव वीचयः-तरङ्गा यत्र स तथा, चिन्ताप्रसङ्गः-चिवृत्तिः ४|न्तासातत्यं तदेव प्रसृतं-प्रसरो यस्य स तथा वधा-हननानि बन्धाः-संयमनानि तान्येव महान्तो दीर्घतया विपुलाश्च विस्तीर्णतया (महा) कल्लोला-महोर्मयो यत्र स तथा, करुणविलपिते लोभ एव कलकलायमानो ॥६१॥ यो बोलो-ध्वनिः स बहुलो यत्र स तथा, ततः संयोगादिपदानां कर्मधारयः अतस्तं, अपमानमेव-अपूजनमेव फेनो यत्र स तथा, तीव्रखिंसनं च-अत्यर्थ निन्दा पुलंपुला-प्रभूता अनवरतोद्भूता या रोगवेदनास्ताश्च परिभवविनिपातश्च-पराभिभवसम्पर्कः परुषघर्षणानि च-निष्ठुरवचननिर्भर्सनानि च समापतितानि-समापन्नानि येभ्यस्तानि तथा तानि च तानि कठिनानि-कर्कशानि दुर्भेदानीत्यर्थः कर्माणि च-ज्ञानावरणादीनि क्रिया वा तान्येव ये प्रस्तराः-पाषाणास्तैः कृत्वा तरङ्गवत्-वीचिवच्चलत् नित्यं-ध्रुवं मृत्युभयमेव मृत्युश्च भयं चेति ते एव वा तोयपृष्ठं-जलोपरितनभागो यत्र स तथा, ततः कर्मधारयः, अथवाऽपमानेन फेनेन फेनमिति तोयपृष्ठविशेषणमतो बहुव्रीहिरेवातस्तं, कषाया एव पाताला:-पातालकलशास्तैः सङ्कलो यः स तथा तं, भवसहस्राण्येव जलसञ्चयः-तोयसमूहो यत्र स तथा तं, पूर्व जननादिजन्यदुःखस्य सलिलतोक्ता इह तु भवनानां जननादिधर्मवतां जलविशेषसमुदायतोक्तेति न पुनरुक्तत्वं, अनन्तं-अक्षयं उद्वेजनकं-उ नो यत्र स तालो यत्र स तथा, तहमियो यत्र स तथा संयमनानि तान्येवा CARECASCANSAX | ॥६१॥ Jain Education Intematonal For Personal & Private Use Only www.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy