SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ डगलबंधणााण वाडगपरिवारणाणि य पंकजलनिमज्जणाणि वारिप्पवेसणाणि य ओवायणिभंगविसमणिवडणदवग्गिजालदहणाई य, एवं ते दुक्खसयसंपलित्ता नरगाउ आगया इहं सावसेसकम्मा तिरिक्खपंचेंदि एसु पाविति पावकारी कम्माणि पमायरागदोसबहुसंचियाई अतीव अस्सायककसाई 'पुव्वकम्मकयसंचउवतत्त'त्ति पूर्वकृतकर्मणां सञ्चयेनोपतप्ता-आपन्नसंतापा ये ते तथा, निरय एवाग्निनिरयाग्निस्तेन महाग्निनेव सम्प्रदीप्ता ये ते तथा, गाढदुःखां-प्रकृष्टदुःखरूपां द्विविधां वेदनां वेदयन्तीति योगः, किंभूतां?-महद्भयं यस्यां सा तथा तां कर्कशां कठिनद्रव्योपनिपातजनितत्वात् असातां-असाताख्यवेदनीयकर्मभेदप्रभवां शारीरीं मानसीं च तीव्रां-तीव्रानुभागबन्धजनितां पापकर्मकारिणः, तथा बहूनि पल्योपमसागरोपमाणि करुणा-दयास्पदभूताः करुणं वा पालयन्ति 'ते'त्ति पूर्वोक्ताः पापकर्मकारिणः 'अहाउयंति यथावद्धमायुष्क, गाढयाऽपि वेदनया नोपक्राम्यत इति भावः, तथा यमकायिकैः-दक्षिणदिक्पालदेवनिकायाश्रितैरसुरैरंवादिभिरित्यर्थः त्रासिता-उत्पादितभया यमकायिकत्रासितास्ते च शब्दम्-आर्तस्वरं कुर्वन्ति भीतास्सन्तः, 'किं तेत्ति तद्यथा 'अविहाव'त्ति हे अविभाव्य!-अविभावनीयखरूप 'सामित्ति हे खामिन् "भाय'त्ति ! हे भ्रातः 'बप्पत्ति हे बप्प!, हे पितः! इत्यर्थः, एवं हे तात! 'जियवंति हे जितवन्-प्राप्तजयजीवित! 'मुयत्ति मुंच 'मेत्ति 'मां'मरामित्ति म्रिये, इह च नारकाणां बहुवचनप्रक्रमेऽपि यदेकवचनं तदेकापेक्षं तजात्यपेक्षं छान्दसत्वाद्वेति, यतो दुर्बलो व्याधिपीडितोऽहं 'किं दाणि सित्ति किमिदानीमसि-भवसि ?, प्र.व्या.४ dain Education For Personal & Private Use Only anelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy