SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याकर० श्रीअ भयदेव० वृत्तिः ॥ १८ ॥ Jain Educationational मा विगत्ता णिम्मूणकण्णोट्टणासिका छिणहत्थपादा असिकरकयतिक्ख कों तपरसुप्पहार फालियवासी - संतच्छितंगमंगा कलकलमाणखार परिसि त्तगाढडज्झतगत्तकुं तग्गभिण्णजज्जरियसव्वदेहा विलोलंति महीतले विसूणियंगमंगा, तत्थ य विगसुणगसियालकाकमज्जारसर भदी वियवियग्घगसद्दूलसी हदप्पियखुहाभिभूतेहिं णिच्चकालमणसिएहिं घोरा रसमाणभीमरूवेहिं अक्कमित्ता दढदाढागाढडक्ककड्डिय सुतिक्खनहफालिउद्धदेहा विच्छिष्पंते समंतओ विमुक्कसंधिबंधणावियंगमंगा कंककुररगिद्धघोरकट्ठवायसगणेहि 'य पुणो खरथिरदढणक्खलोहतुंडेहिं भवतित्ता पक्खाहयतिक्खणक्खविकिन्न जिन्भंछियनयणनिद्ध ओलुग्गविगतवयणा, उक्कोसंताय उपयंता निपतंता भर्मता पुष्वकम्मोदयोवगता पच्छाणुसएण उज्झमाणा दिंता पुरेकडाई कम्माई पावगाई तहिं २ तारिसाणि ओसन्नचिक्कणाई दुक्खातिं अणुभवित्ता ततो य आउक्खएणं उडिया समाणा बहवे गच्छंति तिरियवसहिं दुक्खुत्तरं सुदारुणं जम्मणमरणजरावाहिपरियट्टणारहट्टं जलथलखहचरपरोप्परविहिंसणपत्रंचं इमं च जगपागडं वरागा दुक्खं पावेन्ति दीहकालं, किं ते?, सीउण्हतहाखुहवेयण अप्पईकारअडविजम्मणणिञ्चभउविग्गवासजग्गण व हवंधण ताडणं कणनिवायणअट्टिभंजणनासाभेयप्पहारदूमणछ विच्छेयणअभिओगपावणकसंकुसारनिवायदमणाणि वाहणाणि य मायापितिविप्पयोगसोपरिपीलणाणि य सत्यग्गिविसाभिघायगलगवलआवलणमारणाणि य गलजालुच्छिप्पणाणि पओउलणविकपणाणि य जावज्जीविगबंधणाणि पंजरनिरोहणाणि य सयूहनिद्धाडणाणि धमणाणि य दोहणाणि य कुदं For Personal & Private Use Only १ अधर्म द्वारे प्राणवधकारकाः |प्रेत्यतद वस्थाश्च सू० ४ ॥ १८ ॥ v.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy