SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याकर० श्रीअभयदेव० वृत्तिः वाहिरोगपीलियं विगयाणि य मयककलेवराणि सकिमिणकुहियं च दव्वरासिं अन्नेसु य एवमादिएसु अमगुन्नपावतेसु न तेसु समणेण रूसियव्वं जाव न दुगुंछावत्तियावि लब्भा उप्पातेलं, एवं चक्खिदियभावणाभावितो भवति अंतरप्पा जाव चरेज धम्म २। ततियं घाणिदिएण अग्घाइय गंधाति मणुन्नभद्दगाई, किं ते?, जलयथलयसरसपुप्फफलपाणभोयणकुटुतगरपत्तचोददमणकमरुयएलारसपिकमंसिगोसीससरसचं. दणकप्पूरलवंगअगरकुंकुमकक्कोलउसीरसेयचंदणसुगन्धसारंगजुत्तिवरधूववासे उउयपिडिमणिहारिमगंधिएसु अन्नेसु य एवमादिसु गंधेसु मणुन्नभदएसु न तेसु समणेण सज्जियव्वं जाव न सतिं च मई च तत्थ कुजा, पुणरवि घाणिदिएण अग्घातिय गंधाणि अमणुनपावकाई, किं ते?, अहिमडअस्समडहत्थिमडगोमडविगसुणगसियालमणुयमज्जारसीहदीवियमयकुहियविणहकिविणबहुदुरभिगंधेसु अन्नेसु य एवमादिसु गंधेसु अमणुन्नपावएसु न तेसु समणेण रूसियव्वं जाव पणिहियपंचिंदिए चरेज धम्म ३ । चउत्थं जिभिदिएण साइय रसाणि उ मणुन्नभद्दकाई, किं ते?, उग्गाहिमविविहपाणभोयणगुलकयखंडकयतेल्लघयकयभक्खेसु बहुविहेसु लवणरससंजुत्तेसु महुमंसबहुप्पगारम जियनिट्ठाणगदालियंबसेहंबदुद्धदहिसरयमज्जवरवारुणीसीहुकाविसायणसायट्ठारसबहुप्पगारेसु भोयणेसु य मणुन्नवन्नगंधरसफासबहुदव्वसंभितेसु अन्नेसु य एवमादिएसु रसेसु मणुन्नभदएसु न तेसु समणेण सन्जियव्वं जाव न सई च मतिं च तत्थ कुज्जा, पुणरवि जिभिदिएण सायिय रसातिं अमणुन्नपावगाई, किं ते?, अरसविरससीयलुक्खणिजप्पपाणभोयणाई |५धर्मद्वारे परिग्रहवि. रतौ संवरपादपः भिक्षाअसन्निधिर्भावनाश्च सू० २९ ॥१५०॥ M॥ १५०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy