________________
त्तवयणतासणउकूजियरुन्नरडियकंदियनिग्घुट्ठरसियकलुणविलवियाई अन्नेसु य एवमादिएसु सहेसु अमगुण्णपावएसुन तेसु समणेण रूसियव्वं न हीलियव्वं न निंदियव्वं न खिंसियव्यं न छिंदियव्वं न भिंदियवं न वहेयव्वं न दुगुंछावत्तियाए लब्भा उप्पाएउं, एवं सोतिंदियभावणाभावितो भवति अंतरप्पा मणुन्नाऽमणुनसुन्भिदुन्भिरागदोसप्पणिहियप्पा साहू मणवयणकायगुत्ते संवुडे पणिहितिंदिए चरेज धम्म १ । बितियं चक्खिदिएण पासिय रूवाणि मणुन्नाई भद्दकाई सचित्ताचित्तमीसकाई कढे पोत्थे य चित्तकम्मे लेप्पकम्मे सेले य दंतकम्मे य पंचहिं वण्णेहिं अणेगसंठाणसंथियाइं गंठिमवेढिमपूरिमसंघातिमाणि य मल्लाई बहुविहाणि य अहियं नयणमणसुहकराई वणसंडे पव्वते य गामागरनगराणि य खुद्दियपुक्खरिणिवावीदीहियगुंजालियसरसरपंतियसागरबिलपंतियखादियनदीसरतलागवप्पिणीफुल्लुप्पलपउमपरिमंडियाभिरामे अणेगसउणगणमिहुणविचरिए वरमंडवविविहभवणतोरणचेतियदेवकुलसभप्पवावसहसुकयसयणासणसीयरहसयडजाणजुग्गसंदणनरनारिगणे य सोमपडिरूवदरिसणिजे अलंकितविभूसिते पुवकयतवप्पभावसोहग्गसंपउत्ते नडनट्टगजल्लमल्लमुट्ठियवेलंबगकहगपवगलासगआइक्खगलंखमंखतूणइलतुंबवीणियतालायरपकरणाणि य बहुणि सुकरणाणि अन्नेसु य एवमादिएसु रूवेसु मणुन्नभदएसु न तेसु समणेण सज्जियव्वं न रजियव्वं जाव न सइं च मई च तत्थ कुज्जा, पुणरवि चक्खिदिएण पासिय रूवाई अमणुन्नपावकाई, किं ते?, गंडिकोढिककुणिउदरिकच्छुल्लपइलकुज्जपंगुलवामणअंधिल्लगएगचक्खुविणियसप्पिसल्लग
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org