________________
प्रश्नव्याकर० श्रीअभयदेव० वृत्तिः
गामे गामे एकराय नगरे नगरे य पंचरायं दूइज्जते य जितिंदिए जितपरीसहे निब्भओ विऊ सच्चित्ताचित्तमीसकेहिं दव्वेहिं विरायं गते संचयातो विरए मुत्ते लहुके निरवकंखे जीवियमरणासविप्पमुक्के निस्संधि निव्वर्ण चरित्तं धीरे काएण फासयंते सततं अज्झप्पज्झाणजुत्ते निहुए एगे चरेज धम्मं । इमं च परिग्गहवेरमणपरिरक्खणट्टयाए पावयणं भगवया सुकहियं अत्तहियं पेच्चाभाविक आगमेसिभई सुद्धं नेयाउयं अकुडिलं अणुत्तरं सब्बदुक्खपावाण विओसमणं तस्स इमा पंच भावणाओ चरिमस्स वयस्स होंति परिग्गहवेरमणरक्खणठ्याए-पढमं सोईदिएण सोच्चा सद्दाई मणुनभद्दगाई, किं ते?, वरमुरयमुइंगपणवदडुरकच्छभिवीणाविपंचीवल्लयिवद्धीसकसुघोसनंदिसूसरपरिवादिणिवंसतूणकपव्वकतंतीतलतालतुडियनिग्योसगीयवाइयाई नडनट्टकजल्लमल्लमुट्ठिकवेलंबककहकपवकलासगआइक्खकलंखमंखतूणइलतुंबवीणियतालायरपकरणाणि य बहूणि महुरसरगीतसुस्सराति कंचीमेहलाकलावपत्तरकपहेरकपायजालगघंटियखिंखिणिरयणोरुजालियछुद्दियनेउरचलणमालियकणगनियलजालभूसणसद्दाणि लीलचकम्ममाणाणूदीरियाई तरुणीजणहसियभणियकलरिभितमंजुलाई गुणवयणाणि व बहूणि महुरजणभासियाई अन्नेसु य एवमादिएसु सद्देसु मणुन्नभद्दएसु ण तेसु समणेण सन्जियव्वं न रजियव्वं न गिज्झियव्वं न मुज्झियव्वं न विनिग्घायं आवज्जियव्वं न लुभियव्वं न तुसियव्वं न हसियव्वं न सई च मई च तत्थ कुज्जा, पुणरवि सोइंदिएण सोच्चा सद्दाई अमणुन्नपावकाई, किं ते?, अक्कोसफरुसखिसणअवमाणणतजणनिभंछणदि
५ धर्मद्वारे परिग्रहविरतौ संवरपादपः भिक्षाअसन्निधिभोवनाश्च सू०२९
॥१४९॥
॥१४९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org