________________
१ संवर
प्रश्नव्याकर०श्रीअभयदेव. वृत्तिः
द्वारे
अहिंसाकारकाः सू० २२
॥१०
॥
त्तदेहं च फासुयं च न निसज्जकहापओयणक्खासुओवणीयंति न तिगिच्छामंतमूलभेसज्जकजहेउं न लक्खणुप्पायसुमिणजोइसनिमित्तकहकप्पउत्तं नवि डंभणाए नवि रक्खणाते नवि सासणाते नवि दंभणरक्षणसासणाते भिक्खं गवेसियव्वं नवि वंदणाते नवि माणणाते नवि पूयणाते नवि वंदणमाणणपूयणाते भिक्खं गवेसियव्वं नवि हीलणाते नवि निंदणाते नवि गरहणाते नवि हीलणनिंदणगरहणाते भिक्खं गवेसियव्वं नवि भेसणाते नवि तजणाते नवि तालणाते नवि भेसणतजणतालनाते भिक्खं गवेसियव्वं नवि गारवेणं नवि कुहणयाते नवि वणीमयाते नवि गारवकुहवणीमयाए भिक्खं गवेसियव्वं नवि मित्तयाए नवि पत्थणाए नवि सेवणाए नवि मित्तपत्थणसेवणाते भिक्खं गवेसियव्वं अन्नाए अगढिए अदुढे अदीणे अविमणे अकलुणे अविसाती अपरितंतजोगी जयणघडणकरणचरियविणयगुणजोगसंपउत्ते भिक्खू भिक्खेसणाते निरते, इम च णं सव्वजीवरक्खणदयट्ठाते पावयणं भगवया सुकहियं अत्तहियं पच्चाभावियं आगमेसिभदं सुद्धं नेयाउयं अकुडिलं अणुत्तरं सव्वदुक्खपावाण विउसमणं (सू० २२) तस्स इमापंच भावणातो पढमस्स वयस्स होति पाणातिवायवेरमणपरिरक्खणट्टयाए पढमं ठाणगमणगुणजोगजुंजणजुगंतरनिवातियाए दिहिए इरियव्वं कीडपयंगतसथावरदयावरण निच्चं पुप्फफलतयपवालकंदमूलदगमट्टियबीजहरियपरिवज्जिएण संमं, एवं खलु सव्वपाणा न हीलियब्वा न निंदियब्वा नगरहियव्वा न हिंसियव्वा न छिदियब्वा न भिदियव्वा न वहेयब्वान भयं दुक्खं च किंचिलब्भा पावेउं एवं ईरियासमितिजोगेण भावितो भवति अंतरप्पा असब
॥१०
॥
dain Education International
For Personal & Private Use Only
www.janelibrary.org