________________
ड्डियकलेवरे रुहिरलित्तवयणअखतखातियपीतडाइणिभमंतभयकर जंबुयक्खिक्खियंते घूयकयघोरसहे वेयालुट्टियनिसुद्धकहकहितपहसितबीहणकनिरभिरामे अतिदुब्भिगंधबीभच्छदरसणिजे सुसाणवणसुन्नघरलेणअंतरावणगिरिकंदरविसमसावयसमाकुलासु वसहीसु किलिस्संता सीतातवसोसियसरीरा दड्वच्छवी निरयतिरियभवसंकडदुक्खसंभारवेयणिज्जाणि पावकम्माणि संचिणंता दुल्लहभक्खन्नपाणभोयणा पिवासिया झंझिया किलता मंसकुणिमकंदमूलजंकिंचिकयाहारा उब्विगा उप्पुया असरणा अडवीवासं उति वालसतसंकणिजं अयसकरा तकरा भयंकरा कास हरामोत्ति अज दव्वं इति सामत्थं करेंति गुज्झं बहुयस्स जणस्स कजकरणेसु विग्घकरा मत्तपमत्तपसुत्तवीसत्थछिद्दघाती वसणन्भुदएसु हरणबुद्धी विगव्व रुहिरमहिया परेंति नरवतिमज्जायमतिकंता सज्जणजणदुगुंछिया सकम्मेहिं पावकम्मकारी असुभपरिणया य दुक्खभागी निच्चाइलदुहमनिव्वुइमणा इह लोके चेव किलिस्संता परदव्वहरा नरा वसणसयसमावण्णा (सू० ११) 'तं पुणे'त्यादि, तत् पुनः कुर्वन्ति चौर्य 'तस्कराः' तदेव-चौर्य कुर्वन्तीत्येवंशीलाः तस्कराः परद्रव्यहराः प्रतीतं छेकाः-निपुणाः कृतकरणा-बहुशो विहितचौरानुष्ठानाः ते च ते लब्धलक्षाश्च-अवसरज्ञाः कृतकरणलब्धलक्षाः साहसिका-धैर्यवन्तः लघुखकाच-तुच्छात्मानः अतिमहेच्छाश्च लोभग्रस्ताश्चेति समासः 'दद्दरउ-18 वीलगा यत्ति दईरेण-गलदर्दरेण वचमाटोपेनेत्यर्थः अपनीडयन्ति-गोपायन्तमात्मखरूपपरं विलज्जीकुर्वन्ति
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org