________________
प्रश्नव्याकर० श्रीअभयदेव० वृत्तिः
शाल्मलीतीक्ष्णाग्रलोहकण्टकाभिसरणापसरणे स्फाटनं च-सकद्दारणं विदारणं च-विविधप्रकारैरिति, ते च
४१ अधर्मते अवकोटकबन्धनानि-बाहुशिरसां पृष्ठदेशे बन्धनानि यष्टिशतताडनानि च प्रतीतानि गलके-कण्ठे ब
द्वारे |लात्-हठात् यान्युल्लम्बनानि-वृक्षशाखादावुद्धन्धनानि तानि गलकबलोल्लम्बनानि, शूलाग्रभेदनानि च प्राणवधव्यक्तानि, आदेशप्रपश्चनानि-असत्यार्थादेशतो विप्रतारणानि, 'खिंसनविमाननानि वातत्र खिंसनानि-नि- कारकाः न्दनानि विमाननानि-अपमानजननानि 'विघुट्टपणिजणाणि'त्ति विघुष्टानां-एते पापाः प्रामुवन्ति स्वकृतं प्रेत्यतद|पापफलमित्यादिवाग्भिः संशब्दितानां प्रणयनानि-वध्यभूमिप्रापणानि विघुष्टप्रणयनानि वध्यशतानि व्य- वस्थाश्च क्तानि तान्येव माता-उत्पत्तिभूमिर्येषां तानि बध्यशतमातृकाणि वध्याश्रितदुःखानीत्यर्थस्तानि च एवमि- सू०४ त्युक्तक्रमेण ते-पापकर्मकारिण इत्यनेन सम्बन्धः।
पुव्वकम्मकयसंचयोवतत्ता निरयग्गिमहग्गिसंपलित्ता गाढदुक्खं महब्भयं कक्कसं असायं सारीरं मानसं च तिव्वं दुविहं वेदेति वेयणं पावकम्मकारी बहूणि पलिओवमसागरोवमाणि कलुणं पालेन्ति ते अहाउयं जमकातियतासिता य सदं करेंति भीया, किं ते?, अविभायसामिभायबप्पतायजितवं मुय मे मरामि दुब्बलो वाहिपीलिओऽहं किं दाणिऽसि? एवंदारुणो णिय मा देहि मे पहारे उस्सासेतं (एयं) मुहुत्तयं मे देहि पसायं करेहि मा रुस वीसमामि गेविजं मुयह मे मरामि, गाढं तण्हातिओ अहं देह पाणीयं हंता पिय इमं जलं
॥१७॥ विमलं सीयलंति घेत्तृण य नरयपाला तवियं तउयं से देंति कलसेण अंजलीसु दवण य तं पवेवियंगोवंगा
dain Educationala
For Personal & Private Use Only
ISC Lainelibrary.org