SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ प्रश्नब्याकर० श्रीअभयदेव० वृत्तिः ॥१४२॥ त्तीसा आसातणा सुरिंदा आदि एक्कातियं करेत्ता एक्कुत्तरियाए वड्डिए तीसातो जाव उ भवे तिकाहिका विरतीपणिहीसु अविरतीसु य एवमादिसु बहूसु ठाणेसु जिणपसत्थेसु अवितहेसु सासयभावेसु अवट्ठिएसु संके कंखं निराकरेत्ता सद्दहते सासणं भगवतो अणियाणे अगारवे अलुद्धे अमूढमणवयणकायगुत्ते (सू० २८) जम्बूरित्यामन्त्रणे अपरिग्रहो-धर्मोपकरणवर्जपरिग्राद्यवस्तुधर्मोपकरणमूर्छावर्जितः तथा संवृतश्चेन्द्रियकषायसंवरेण यः स तथा स च श्रमणो भवति, चकारात् ब्रह्मचर्यादिगुणयुक्तश्चेति, एतदेव प्रपश्चयन्नाहआरम्भ:-पृथिव्याद्युपमईः, परिग्रहो द्विधा-बाह्योऽभ्यन्तरश्च, तत्र बाह्यो धर्मसाधनवों धर्मोपकरणमूर्छा च, आन्तरस्तु मिथ्यात्वाविरतिकषायप्रमाददृष्टयोगरूपः, आह च–'पुढवाइसु आरम्भो परिग्गहो धम्मसाहणं मोतुं । मुच्छा य तत्थ बज्झो इयरो मिच्छत्तमाइओ॥१॥'त्ति [पृथ्व्यादिष्वारम्भः परिग्रहो धर्मसाधनं मुक्त्वा । मूर्छा च तत्र बाह्यः इतरो मिथ्यात्वादिकः॥१॥] अनयोश्च समाहारद्वन्द्वः अतस्तस्मात् विरतो -निवृत्तो यः स श्रमण इति वर्तते, तथा विरतो-निवृत्तः क्रोधमानमायालोभात्, इह समाहारद्वन्द्वत्वादेकवचनं, अथ मिथ्यात्वलक्षणान्तरपरिग्रहविरतत्वं प्रपश्चयन्नाह-एक:-अविवक्षितभेदत्वादविरतलक्षणेकस्वभावत्वाद्वा असंयमः-असंयतत्वं, द्वावेव च रागद्वेषी बन्धने इति शेषः, त्रयश्च दण्डा:-आत्मनो दण्डनात् दुष्प्रणिहितमनोवाकायलक्षणाः, गौरवाणि च-गृद्ध्यभिमानाभ्यामात्मनः कर्मणो गौरवहेतवः ऋद्धिरससातविषयाः परिणामविशेषाः, त्रीणीति प्रकृतमेव, तथा 'गुत्तीओ तिण्णि'त्ति गुप्तयो मनोवाकायलक्षणा ५धर्मद्वारे परिग्रहविरतौ रागादिआशातनान्तानां वर्णनं सू० २८ रिग्रहों द्विधा यायोजयारात् ब्रह्मचर्यादिगुणयुक्तञ्चवर्जितः तथा संवृतश्चे GSSSSSSSS *SHARॐॐॐॐ ॥ १४२॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy