________________
C
SCALCAMSACSAMACCOLOGSAO
सागरंतं धीरो भोत्तूण भरहवासमिति समस्तभरतक्षेत्रभोक्तृत्वापेक्षया भणनादवसीयते, नरसिंहाः शूरत्वात् नरपतयः तत्स्वामित्वात् नरेन्द्राः तेषां मध्ये ईश्वरत्वात् नरवृषभा गुणैः प्रधानत्वात् मरुद्भुषभकल्पा:देवनाथभूताः मरुजवृषभकल्पा वा-मरुदेशोत्पन्नगवयभूता अङ्गीकृतकार्यभारनिर्वाहकत्वात् अभ्यधिकंअत्यर्थ राजतेजोलक्ष्म्या दीप्यमानाः सौम्या-अदारुणा नीरुजा वा राजवंशतिलकाः-तन्मण्डनभूताः, तथा ४| रविशश्यादीनि वरपुरुषलक्षणानि ये धारयन्ति ते तथा, तत्र रविः शशी शङ्खो वरचक्रं स्वस्तिकं पताका यवो मत्स्यश्च प्रतीताः कूर्मकः-कच्छपः रथवरः-प्रतीतः भगो-योनिः भवनं-भवनपतिदेवावासो विमानं-वैमानिकनिवासः तुरगस्तोरणं गोपुरं च प्रसिद्धानि मणि:-चन्द्रकान्तादि रत्नं-कर्केतनादि नन्द्यावर्तों-नवकोणः खस्तिकविशेषः मुशलं लागलं च प्रसिद्धे सुरचितः-सुष्टुकृतः सुरतिदो वा-सुखकरो यो वरः कल्पवृक्षाकल्पद्रुमः स तथा मृगपतिः-सिंहो भद्रासनं-सिंहासनं सुरूची रूढिगम्या आभरणविशेष इति केचित् स्तूपः-प्रतीतः वरमुकुटं-प्रवरशेखरः 'सरियत्ति मुक्तावली कुण्डलं-कर्णाभरणं कुञ्जरो वरवृषभश्च प्रतीतौ द्वीपो-जलभृतो भूदेशो मन्दरो-मेरुः मन्दिरं वा गृहं गरुडः-सुपर्णः ध्वजः-केतुः इन्द्रकेतुः-इन्द्रयष्टिः दप्पणआदर्शः अष्टापदं-यूतफलकं कैलाशः पर्वतविशेषो वा चापं च-धनुः बाणो-मार्गणः नक्षत्रं मेघश्च प्रतीतौ । मेखला-काञ्ची वीणा-प्रतीता युग-यूपः छत्रं-प्रतीतं दाम-माला दामिनी-लोकरूढिगम्या कमण्डलु:-कु-४ ण्डिका कमलं घण्टा च प्रतीते वरपोतो-बोधित्थः शूची-प्रतीता सागरः-समुद्रः कुमुदाकरः-कुमुदखण्डः
Jain Educationi
n g
For Personal & Private Use Only
anbrary.org