________________
वृत्तिः
प्रश्नब्याक
अज्ञानपरिणामेनानुन्मुक्ता-अविमुक्ताः तथा दर्शनचारित्रमोहस्य-द्विरूपमोहनीयकर्मणः बन्धनमिति गम्यते र० श्रीअ- पञ्जरमिव-आत्मशकुनेबन्धनस्थानमिव कुर्वन्ति-विदधति सुरादय इति प्रकृतं, कथं?—'अन्योऽन्यस्य' परस्पभयदेव रस्यासेवनया-अब्रह्माश्रितभोगेन, कचित्पाठः 'अण्णोऽण्णं सेवमाण'त्ति कण्ठ्यश्च, पूर्वोक्तप्रपञ्चार्थमेवाह-भूयः
-पुनरपीदं विशेषेणाभिधीयते-असुरसुरतियअनुष्यभ्यो ये भोगाः-शब्दादयस्तेषु या रतिः-आसक्तिस्तत्प्र
धाना ये विहारा:-विचित्रक्रीडाः तैः सम्प्रयुक्ता येते तथा, ते च के ते इत्याह-चक्रवर्तिनः-राजातिशयाः ॥६९॥
ससागरां भुक्त्वा वसुधां मण्डलिकत्वं च भुक्त्वा भरतवर्ष चक्रवर्तित्वेऽतुलशब्दादींश्चानुभूयोपनमन्ति मरणधर्म अवितृप्ताः कामानामिति सम्बन्धः, किंविधास्ते इत्याह-सुरनरपतिभिः-सुरेश्वरनरेश्वरैः सत्कृता:पूजिताः येते तथा, के इवानुभूयेत्याह-सुरवरा इव-देवप्रवरा इव, क?-देवलोके-खर्गे, तथा भरतस्य-भारतवर्षस्य सम्बन्धिनां नगाना-पर्वतानां नगराणां-करविरहितस्थानानां निगमानां-वणिग्जनप्रधानस्थानानां जनपदानां-देशानां पुरवराणां-राजधानीरूपाणां द्रोणमुखाना-जलस्थलपथयुक्तानां खेटानां-धूलीप्राका
राणां कर्बटानां-कुनगराणां मडम्बानां-दूरस्थितसन्निवेशान्तराणां संवाहानां-रक्षार्थ धान्यादिसंबहनोचितिदुर्गविशेषरूपाणां पत्तनानां च-जलपथस्थलपथयोरेकतरयुक्तानां सहस्रमण्डिता या सा तथा तां, स्तिमि
तमेदिनीकां-निर्भयत्वेन स्थिरविश्वम्भराश्रितजनां एकमेव छत्रं यत्र एकराजत्वात्सा एकछत्रा तां ससागरां तां भुक्त्वा-पालयित्वा वसुधां-पृथ्वीं भरतार्दादिरूपां माण्डलिकत्वे, एतच्च पदद्वयमुत्तरत्र 'हिमवन्त
४ अधर्म| द्वारे मैथुनासेविनः चक्रवर्तिवर्णनं सू० १५
नां पुरवराणना नगराणां-
SAT इव, क?-देवलो
॥६९॥
Jain Education Intematonal
For Personal & Private Use Only
www.jainelibrary.org