________________
१ अधर्म
प्रश्वव्याकर०श्रीअभयदेव वृत्तिः
द्वारे
प्राणवधकारकाः
प्रेत्यतद
॥१४॥
वस्थाश्च सू०४
कुहियचिक्खल्लकद्दमेसु कुकूलानलपलित्तजालमुम्मुरअसिक्खुरकरवत्तधारासुनिसितविच्छुयडंकनिवातोवम्मफरिसअतिदुस्सहेसु य अत्ताणासरणकडुयदुक्खपरितावणेसु अणुबद्धनिरंतरवेयणेसु जमपुरिससंकुलेसु, तत्थ य अन्तोमुहुत्तलद्धिभवपच्चएणं निव्वत्तेति उ ते सरीरं हुंडं बीभच्छदरिसणिज बीहणगं अट्ठिण्हारुणहरोमवज्जियं असुभदुक्खविसहं, ततो य पज्जत्तिमुवगया इंदिएहिं पंचहिं वेदेति असुभाए वेयणाए उज्जलबलविउल उक्कडक्खरफरुसपयंडघोरवीहणगदारुणाए, किं ते?, कंदुमहाकुंभियपयणपउलणतवगतलणभट्ठभजणाणि य लोहकडाहुक्कड्डणाणि य कोट्टबलिकरणकोट्टणाणि य सामलितिक्खग्गलोहकंटकअभिसरणपसारणाणि फालणविदालणाणि य अवकोडकबंधणाणि लठिसयतालणाणि य गलगबलुल्लंबणाणि सूलग्गभे
यणाणि य आएसपवंचणाणि खिंसणविमाणणाणि विघुट्टपणिजणाणि वज्झसयमातिकाति य एवं ते ॥ 'कयरे'त्यादि, तत्र कतरे कृष्यादिकारणैः प्राणिनो नन्तीति प्रश्ना, उत्तरमाह-'जे ते सोयरिए'त्यादि, तत्र शूकरैः-मृगयां कुर्वन्ति ये ते शौकरिकाः मत्स्यबन्धाः-प्रतीताः शकुनान् नन्तीति शाकुनिकाः व्याधालुब्धकविशेषाः क्रूरकर्माण इत्येतेषामेव स्वरूपाभिधायकं विशेषणं, 'वागुरिय'त्ति कचित्पाठः, तत्र वागुरया-मृगवन्धनविशेषेण चरन्तीति वागुरिका इति, तथा द्वीपिकश्च-चित्रको मृगमारणाय बन्धनप्रयोगश्चबन्धोपायः तपश्च-तरकाण्डविशेषो मत्स्यग्रहणार्थ जलावतारणाय गलं च-बडिशं जालं च-मत्स्यबन्धनं वीरल्लकश्च-श्येनाभिधानः शाकुनिः शकुनिविनाशाय आयसी-लोहमयी दर्भमयी च या वागुरा-मृगवन्धनवि
|॥१४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org