SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ शेषः सा च कूटेन या स्थाप्यते चित्रकादिग्रहणार्थ छेलिका-अजा सा कूटच्छेलिका सा च, अथवा कूटंमृगादिग्रहणयनं छेलिका चेति द्वन्द्वस्ता हस्ते येषां ते तथा, 'दीविय'त्ति कचित्पाठस्तत्र द्वीपिकेन - चित्रकेण चरन्तीति द्वीपिका इति तत उत्तरपदेन द्वन्द्वः, अयमालापकः कचित्कथञ्चिद् दृश्यते, नवरं गमक पक्षमाश्रित्य व्याख्यातः, हरिकेशाः - चाण्डालविशेषाः कुणिकाश्च- सेवकविशेषाः कचित् 'साउणिय'त्ति पाठः तत्र शकुनेन चरन्ति शाकुनिका इति, 'विदंसगा:' विदंशंतीति विदेशका: - श्येनादयः पाशाश्च शकुनिबन्धनविशेषा हस्ते येषां ते तथा, वनचरकाः- सबराः लुब्धकाश्च-व्याधा मधुघाताः पोतघाताः मधुग्राहकाः शावघातकाश्चेत्यर्थः, 'एणीयार' त्ति एणी-हरिणी मृगग्रहणार्थं चारयन्ति- पोषयन्ति ये ते तथा 'पणियार'त्ति प्रकृष्टाः एणीचाराः प्रैणीचाराः सरो- जलाशयविशेषः हदो - नदः दीर्घिका-सारिणी तडागं-प्रतीतं पल्वलं- नडुलमित्येतान् परिगालनेन च-शुक्तिशङ्खमत्स्यादिग्रहणार्थं जलनिःसारणेन मलनेन - मर्दनेन श्रोतोबन्धनेन च - जलप्रवेशवारणेन सलिलाश्रयान् परिशोषयन्ति ये ते तथा, तथा विषस्य - कालकूटस्य गरलस्य च द्रव्यसंयोगविषस्य दायका - दातारो ये ते तथा, उत्तृणानां उद्गततृणानां वल्लूराणां क्षेत्राणां दवाग्निना - वन्यज्वलनेन निर्दयं यथा भवतीत्येवं 'पलीवग'त्ति प्रदीपका ये ते तथा, क्रूरकर्म्मकारिण इमे ये बहवो 'मिलक्खुया' इति म्लेच्छजातीयाः 'के ते'त्ति तद्यथा-शका यवना शबरा बर्बराः कायाः मुरुंडाः उदा भडकाः तित्तिकाः पक्कणिकाः कुलाक्षाः गौडा: सिंहलाः पारसाः क्रोञ्चाः अन्धाः द्राविडाः बिल्वलाः पुलिन्द्राः अरोषाः डोंबाः पोक्कणाः गन्धहारकाः बहलीकाः Jain Educationonal For Personal & Private Use Only jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy