________________
प्रश्नव्याकर० श्रीअभयदेव०
वृत्तिः
प्रेत्यतद
CCCCCCARRORSCAM
सू०४
जल्लाः रोमा माषाः बकुशा मलयाश्च चुचुकाश्च चूलिकाः कोंकणकाः मेदाः पहवाः मालवाः महुराः आभा-१ अधर्मषिका अणकाः चीनाः ल्हासिकाः खसाः खासिका नेहरा 'मरहट्टत्ति महाराष्ट्राः पाठान्तरेण मूढाः मौष्टिकाः द्वारे | आरवाः डोबिलकाः कुहणाः केकया हूणाः रोमकाः रुरवो मरुका इति, एतानि च प्रायो लुप्तप्रथमाबहुव- प्राणवधचनानि पदानि, तथा चिलातविषयवासिनश्च-म्लेच्छदेशनिवासिनः, एते च पापमतयः, तथा जलचराश्च कारकाः स्थलचराश्च 'सणहपय'त्ति सनखपदाश्च सिंहादयः उरगाश्च-सपाः 'खहयरसंडासतुंड'त्ति खचराः संदंस-1 तुण्डाश्च-संदंसकाकारमुखपक्षिण इति द्वन्द्वः, ते च ते जीवोपघातजीविनश्चेति कर्मधारयः, कथंभूता?-18 वस्थाश्च संज्ञिनश्चासंज्ञिनश्च पर्याप्ताः अशुभलेश्यापरिणामाः, एते चान्ये चैवमादयः कुर्वन्ति प्राणातिपातकरणं-1 प्राणिवधानुष्ठानं पापा:-पापानुष्टायिनः पापाभिगमाः-पापमेवोपादेयमित्यभिगमाः पापरुचयः-पापमेवोपादेयमिति श्रद्धानाः प्राणवधकृतरतिकाः प्राणवधरूपानुष्ठानाः प्राणिवधकथास्वभिरमन्तः 'तुट्ठा पावं करेत्तु होति य बहुप्पगारंति पाप-प्राणवधरूपं कृत्वा बहुप्रकारं तुष्टाश्च भवन्ति, ये ते कुर्वन्ति प्राणिवधमिति प्रकृतं ।। तदियता ये प्राणवधं कुर्वन्ति ते प्रतिपादिताः, इदानीं यादृशं फलं ददाति प्राणवध एतदुच्यते, 'तस्से'त्यादि, तस्य च-पापस्य प्राणवधरूपस्य 'फलविपाकं फलमिव-वृक्षसाध्यमिव विपाकः-कर्मणामुदयः फलविपाक:
॥१५॥ तं फलविपाक 'अयाणमाण'त्ति अजानानाः वर्द्धयंति-वृद्धिं नयंति नरकतिर्यग्योनिमिति योगः, तद्वृद्धिश्च || पुनः पुनस्तत्रोत्पादहेतुकर्मबन्धनात्, किंभूतांतां?, महद्भयं यस्यां सा महाभया तां महाभयां अविश्रामवेदनां
Jain Educatio
n
al
For Personal &Private Use Only
Indainelibrary.org