________________
प्रश्नव्याकर० श्रीअभयदेव.
धर्मद्वारे सभावनाकं ब्रह्मचर्यम्
वृत्तिः
| सू०२७
॥१३३॥
MUSALMAGAR
पालितं यत्तत्तथा, सुचरितं शोभनं शोभनानुष्ठानं, सुचरितत्वेऽपि नाविशेषेणोपदिष्टं मुनिभिरिति दर्शय- नाह-सुसाधितं-मुष्ट प्रतिपादितं, 'नवरि'त्ति केवलं मुनिवरैः-महर्षिभिः महापुरुषाश्च ते जात्याद्युत्तमाः धीराणां मध्ये शूराश्च-अत्यन्तसाहसघनाः ते च ते धार्मिका धृतिमन्तश्चेति कर्मधारयः अतस्तेषामेव, चशब्दस्यावधारणार्थत्वात्, सदा विशुद्धं-निर्दोषं अथवा सदापि-सर्वदैव कुमाराद्यवस्थासु सर्वाखपीत्यर्थः शुद्धं-निर्दोष, अनेन चैतदपास्तं यदुत-"अपुत्रस्य गति स्ति, खर्गों नैव च नैव च । तस्मात्पुत्रमुखं दृष्ट्वा, पश्चाद्धर्म चरिप्यसि ॥१॥” इति, अत एवोच्यते-"अनेकानि सहस्राणि, कुमारब्रह्मचारिणाम् । दिवं गतानि विप्राणामकृत्वा कुलसन्ततिम् ॥१॥" भव्यं-योग्यं कल्याणमित्यर्थः, तथा भव्यजनानुचरितं निःशङ्कितं-अशङ्कनीयं, ब्रह्मचारी हि जनानां विषयनिःस्पृहत्वादशङ्कनीयो भवति, तथा निर्भयं, ब्रह्मचारी हि अशङ्कानीयत्वान्निर्भयो भवति, निस्तुषमिव निस्तुषं-विशुद्धतन्दुलकल्पं निरायासं-न खेदकारणं निरुपलेप-लेहवर्जितं तथा निवृत्तेः-चित्तस्वास्थ्यस्य गृहमिव गृहं यत्तत्तथा, आह च-"क यामः क नु तिष्ठामः, किं कुर्मः किन्न कुर्महे । रागिणश्चिन्तयन्त्येवं, नीरागाः सुखमासते ॥१॥" नीरागाश्च ब्रह्मचारिण एव, तथा नियमेनअवश्यंभावि निष्पकम्पं-अविचलं निरतिचारं यत्तत्तथा, व्रतान्तरं हि सापवादमपि स्यात् इदं च निरपवादमेवेत्यर्थः, आह च-"नवि किंचि अणुन्नायं पडिसिद्धं वावि जिणवरिंदेहिं । मोर्चे मेहुणभावं ण तं विणा रागदोसेहिं ॥१॥" [नैव किश्चिदनुज्ञातं प्रतिषिद्धं वाऽपि जिनवरेन्द्रः । मुक्त्वा मैथुनभावं यत् न तद्विना
॥१३३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org