SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ षात् सकाशात् महत्-गुरुकं तेजखि-प्रभावत् यत्तत्तथा, यथा हि पर्वतानां मध्ये हिमवान् गुरुकः प्रभावांश्च एवं व्रतानामिदमिति भावः, आह च-"व्रतानां ब्रह्मचर्य हि, निर्दिष्टं गुरुकं व्रतम् । तज्जन्यपुण्यसम्भारसं-४ योगाद् गुरुरुच्यते ॥१॥” तन्त्रान्तरीयैरप्युक्तं-"एकतश्चतुरो वेदाः, ब्रह्मचर्य च एकतः। एकतः सर्वपापानि, मद्यं मांसं च एकतः॥१॥" प्रशस्तं-प्रशस्यं गम्भीरं-अतुच्छंस्तिमितं-स्थिरं मध्यं-देहिनोऽन्तःकरणं यस्मिन् सति सातत्तथा, आर्जवैः-ऋजुतोपेतैः साधुजनैराचरितं-आसेवितं मोक्षस्य च मार्ग इव मार्गो यत्तत्तथा, वाचनान्तरे प्रशस्तैः-प्रशस्यैः गम्भीरैः-अलक्ष्यदैन्यादिविकारैः स्तिमितैः-कायचापलादिरहितैः मध्यस्थैः-रागद्वेषानाकलितैः आर्जवसाधुजनैराचरितं मोक्षमार्गस्य यत्तत्तथा, तथा विशुद्धा-रागादिदोषरहितत्वेन निर्मला या सिद्धिः-कृतकृत्यता सैव गम्यमानत्वाद गतिर्विशुद्धसिद्धिगतिः-जीवस्य स्वरूपं सैव निलय इव निलयः स्वरूपैः सर्वसिद्धानां निलयनाद्विशुद्धसिद्धिगतिनिलयः शाश्वतः साद्यपर्यवसितत्वात् अपुनर्भवः ततः पुनर्भवसम्भवाभावात् प्रशस्तः उक्तगुणयोगादेव सौम्यो रागाद्यभावात् सुखः सुखस्वरूपत्वात् शिवः सकलद्वन्द्ववर्जितत्वात् अक्षयश्च तत्पर्यायाणामपि कथंचिदक्षयत्वात् अक्षतो वा पूर्णमासीचन्द्रवत् तं करोतीत्येवंशीलं यत्तत्तथा, मकारस्त्विह पाठे आगमिकः, पाठान्तरे सिद्धिगतिनिलयं शाश्वतहेतुत्वात् शाश्वतं अव्याबाधहेतुत्वाव्याबाधं अपुनर्भवहेतुत्वादपुनर्भवं अत एव प्रशस्तं सौम्यं च सुखहेतुत्वाच्छिवहेतुत्वाच सुखशिवं अचलनहेतुत्वादचलनं अक्षयकरणादक्षयकरणं ब्रह्मचर्यमिति प्रक्रमः, यतिवरैः-मुनिप्रधानैः संरक्षितं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy