SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ FACAAAAAAAC च-भूम्यासनं तथा परगृहप्रवेशे च शय्याभिक्षाद्यर्थ लब्धे च-अभिमताशनादौ अपलब्धे वा-ईषल्लब्धेडलब्धे वा यो मानश्च-अभिमानः अपमानश्च-दैन्यं निन्दनं-कुत्सनं दंशमशकस्पर्शश्च नियमश्च-द्रव्याद्यभिग्रहः तपश्च-अनशनादि गुणाश्च-मूलगुणादयः विनयश्च-अभ्युत्थानादिरिति द्वन्द्वस्तत एते आदिर्येषां योगानां ते तथा तैर्भावयितव्योऽन्तरात्मेति प्रकृतं, भावना-अलानादीनामासेवा मानापमाननिन्दनदंशा|दिस्पर्शानां चोपेक्षा, कथमेभिर्भावयितव्यो भवन्त्यन्तरात्मेत्याह-यथा 'से' तस्य ब्रह्मचारिणः स्थिरतरकं भवति ब्रह्मचर्य, 'इमं चेत्यादि प्रवचनस्तवनं पूर्ववत् 'तस्सेत्यादि तस्य चतुर्थस्य व्रतस्येमाः पञ्च भावना भवन्ति अब्रह्मचर्यविरमणपरिरक्षणार्थतायै तत्र 'पढमति पञ्चानां प्रथमं भावनावस्तु स्त्रीसंसक्ताश्रयवर्जनलक्षणं, तचैवं-शयनं-शय्या आसनं-विष्टरं गृहद्वारं-तस्यैव मुखं अङ्गणं-अजिरं आकाशं-अनावृतस्थानं गवाक्षो-वातायनः शाला-भाण्डशालादिका अभिलोक्यते यत्रस्थैस्तदभिलोकनं-उन्नतस्थानं 'पच्छवत्थुग'त्ति पश्चाद्वास्तुकं-पश्चाद्गृहक तथा प्रसाधकस्य-मण्डनस्य नातिकायाश्च-स्लानक्रियाया येऽवकाशा-आश्रयास्ते तथा ते चेति द्वन्द्वः, ततः एते स्त्रीसंसक्तेन सक्लिष्टा वर्जनीया इति सम्बन्धः, तथा अवकाशाआश्रया 'जे य वेसियाणं'ति ये च वेश्यानां तथा आसते च-तिष्ठन्ति च यत्र-येष्ववकाशेषु च स्त्रियः, किम्भूताः?-अभीक्ष्णं-अनवरतं मोहदोषस्य-अज्ञानस्य रते:-कामरागस्य रागस्य च-स्नेहरागस्य वर्धना-वृद्धि8 कारिका यास्तास्तथा कथयन्ति च-प्रतिपादयन्ति तथा बहुविधा:-बहुप्रकाराः जातिकुलरूपनेपथ्यविषयाः Jain Education International For Personal & Private Use Only ainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy