SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याक-स्त्रीसम्बन्धिनीः पुरुषाः स्त्रियो वा यत्रेति प्रकृतं, मोहदोषेत्यादि विशेषणं कथास्वपि युज्यते, 'ते हु वजणि- ४धर्मद्वारे र० श्रीअ-IA जत्ति ये शयनादयो ये च वेश्यानामवकाशा येषु चासते स्त्रियः कथयन्ति च कथास्ते वर्जनीयाः, हुर्वाक्या- सभावनाकं भयदेव. लङ्कारे, किंविधा इत्याह-'इत्थिसंसत्तसंकिलिट्टत्ति स्त्रीसंसक्तेन-स्त्रीसम्बन्धेन सक्लिष्टा येते तथा, न ब्रह्मचर्यम् वृत्तिः केवलमुक्तरूपा वर्जनीयाः अन्ये चैवमादयः अवकाशा-आश्रया वर्जनीया इति, किंबहुना?-'जत्थे' त्यादिसू० २७ उत्तरत्र वीप्साप्रयोगादिह वीप्सा दृश्या ततो यत्र यत्र जायते मनोविभ्रमो वा-चित्तभ्रान्तिः ब्रह्मचर्यमनु॥ १३८॥ भोपालयामि नवेत्येवंरूपं शृङ्गाररसप्रभवं मनसोऽस्थिरत्वं, आह च-"यत् चित्तवृत्तेरनवस्थितत्वं, शृङ्गारजं वि भ्रम उच्यतेऽसौ ।” भङ्गो वा ब्रह्मव्रतस्य सर्वभङ्ग इत्यर्थः, अंशना वा-देशतो भङ्गः आत-इष्टविषयसंयोगाभिलाषरूपं रौद्रं वा भवेद् ध्यानं तदुपायभूतहिंसानृतादत्तग्रहणानुबन्धरूपं तत्तदनायतनमिति योगः वर्जयेत्, कोऽसावित्याह-अवद्यभीरु:-पापभीरू वयंभीरुर्वा वयंत इति वयं-पापं वज्रभीरुर्वा वज्रं च-वज्र|वद् गुरुत्वात्पापमेवेति, अनायतनं-साधूनामनाश्रय इति, किंभूतोऽवद्यभीरुः?-अन्ते-इन्द्रियाननुकूले प्रानते-तत्रैव प्रकृष्टतरे आश्रये वस्तुं शीलमस्येत्यन्तप्रान्तवासी, निगमयन्नाह-एवं-अनन्तरोक्तन्यायेन असंसक्तः-स्त्रीभिरसम्बद्धो वासो-निवासो यस्याः सा तथाविधा या वसतिः-आश्रयस्तद्विषयो यः समिति-18 ||१३८॥ |योगः-सत्प्रवृत्तिसम्बन्धः स तथा तेन भावितो भवन्त्यन्तरात्मा, किंविधा-आरतं-अभिविधिना आसक्तं " ब्रह्मचर्ये मनो यस्य स आरतमनाः विरतो-निवृत्तो ग्रामस्य-इन्द्रियवर्गस्य धर्मो-लोलुपतया तद्विषयग्रहण Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy