________________
द्रव्यतो द्रव्यसंयोगजनितं भावतो विद्यामन्त्रादिजनितं बलात्कारो वा मन्त्रौषधिप्रयोगान्नानाप्रयोजनेषु तद्व्यापारणानीति द्वन्द्वोऽतस्तान्, तथा चोरिकायाः परदारगमनस्य बहुपापस्य च कर्मणो- व्यापारस्य यत्करणं | तत्तथा, अवस्कन्दान्-छलेन परबलमर्द्दनानि ग्रामघातिकाः प्रतीताः वनदहनतडागभेदनानि च प्रतीतान्येव बुद्धेर्विषयस्य च यानि विनाशनानि तथा वशीकरणानि प्रतीतानि भयमरणक्लेशद्वेषजनकानि कर्त्तुरिति ग म्यते, भावेन- अध्यवसायेन बहुसक्लिष्टेन मलिनानि - कलुषाणि यानि तानि तथा, भूतानां प्राणिनां घा॥ ३८ ॥ २ तश्च हननं उपघातश्च परम्पराघातः तौ विद्येते येषु तानि भूतघातोपधातकानि, सत्यान्यपि द्रव्यतस्तानीति ४ यानि पूर्वमुपदर्शितानि हिंसकानि - हिंस्राणि वचनान्युदाहरन्ति तथा पृष्टा वा अपृष्टा वा प्रतीताः परतप्तिव्यावृत्ताश्च परकृत्यचिन्तनाक्षणिकाः असमीक्षितभाषिणः- अपर्यालोचितवक्तारः उपदिशंति - अनुशासति सहसा अकस्मात् यदुत उष्ट्राः - करभाः गोणा - गावः गवया - आटव्याः पशुविशेषाः दम्यन्तां विनीयन्तां, तथा परिणतवयसः - सम्पन्नावस्थाविशेषास्तरुणा इत्यर्थः अश्वा हस्तिनः प्रतीताः गवेलगकुक्कुटाश्च - उरभ्रताम्रचूडाश्च क्रीयन्तां मूल्येन गृह्यतां क्रापयत च एतान्येव ग्राहयत च विक्रीणिध्वं विक्रेतव्यं, तथा पचत च पचनीयं, खजनाय च दत्त पिबत च पातव्यं मदिरादि, वाचनान्तरेण खादत पिबत दत्त च, तथा दास्यः| चेटिका दासाः - चेटकाः भृतका:- भक्तदानादिना पोषिता: 'भाइल्लग'ति ये लाभस्य भागं चतुर्भागादिकं लभन्ते, एतेषां द्वन्द्वस्ततस्ते च शिष्याश्च विनेयाः प्रेष्यजनः - प्रयोजनेषु प्रेषणीयो लोकः कर्म्मकराः - नियतकाल
प्रश्नव्याक
र० श्रीअ
भयदेव०
वृत्तिः
Jain Education
For Personal & Private Use Only
२ अधर्मद्वारे मृषावादिनः
सू० ७
॥ ३८ ॥
ainelibrary.org