________________
मादेशकारिणः किङ्कराश्च-आदेशसमाप्तौ पुनः प्रश्नकारिणः एते पूर्वोक्ताः खजनपरिजनं च कस्मादासते
अवस्थानं कुर्वन्ति 'भारिया भे करित्तु कम्भंति कृत्वा-विधाय कर्म-कृत्यं तत्समाप्तौ यतो भारिका-दुनिBाह : 'भे' भवतां, 'करित्वि'ति कचित्पाठः तत्र 'भारियत्ति भार्या 'भे' भवतः सम्बन्धिन्यः कर्म कुर्वन्त. लअन्यान्यपि पाठान्तराणि सन्ति तानि च खयं गमनीयानि, तथा गहनानि-गहराणि वनानि च-वनखण्डाः
क्षेत्राणि च-धान्यवपनभूमयः खिलभूमयश्च-हलैरकृष्टाः वल्लराणि च-क्षेत्रविशेषास्ततस्तानि उत्तृणैः-ऊर्द्धगतैः तृणैः घनं-अत्यर्थं सङ्कटानि-सङ्कीर्णानि यानि तानि तथा तानि दह्यन्तां, पाठान्तरेण गहनानि वनानि | छिद्यन्तामखिलभूमिवल्लराणि उत्तृणघनसङ्कटानि दह्यन्तां, 'सूडिजंतु यत्ति सूद्यन्तां च वृक्षाः भिद्यन्तां छि-10 यन्तां वा यन्त्राणि च-तिलयन्त्रादिकानि भाण्डानि च-भाजनानि कुण्डादीनि भण्डी वा-गन्त्री एतान्यादिर्यस्य तत्तथा तस्य उपधेः-उपकरणस्य 'कारणाए'त्ति कारणाय हेतवे, वाचनान्तरे तु यत्र भाण्डस्योक्तरूपस्य कारणात्-हेतोः, तथा बहुविधस्य च कार्यसमूहस्येति गम्यं, अर्थाय इक्षवो 'दुजंतु'त्ति दूयन्तां लूय
तामिति धातूनामनेकार्थत्वात्, तथा पीड्यन्तां च तिलाः पाचयत चेष्टकाः गृहाथै, तथा क्षेत्राणि कृषत शकर्षयत वा, तथा लघु-शीघ्रं ग्रामादीनि निवेशयत, तत्र ग्रामो जनपदप्रायजनाश्रितः नगरं-अविद्यमानक-४
रदानं कट-कुनगरं, क?-अटवीदेशेषु, किंभूतानि ग्रामादीनि?-विपुलसीमानि, तथा पुष्पादीनि प्रतीतानि 'कालपत्ताईति अवसरप्राप्तानि गृहीत कुरुत सञ्चयं परिजनार्थ, तथा शाल्यादयः प्रतीताः लूयन्तां मल्यन्तां
Jain Educati
o
nal
For Personal & Private Use Only
R
jainelibrary.org