________________
दिनः
प्रश्नव्याक- उत्पूयन्तां च लघु च प्रविशन्तु कोष्ठागारं 'अप्पमहुक्कोसगाईति अल्पा-लघवो महान्तः-तदपेक्षया मध्यमा २ अधर्मर० श्रीअ- 18 इत्यर्थः उत्कृष्टा-उत्तमाश्च हन्यन्तां पोतसार्थाः-घोहित्थसमुदायाः शावकसमूहा वा, तथा सेना-सैन्यं नि-5 द्वारे भयदेव० र्यातु-निर्गच्छतु निर्गत्य च यातु-गच्छतु डमरं-विडरस्थानं तथा च घोरा-रौद्राश्च वर्त्तन्तां च-जायन्तां स-18|| मृषावावृत्तिः ड्रामा-रणाः तथा प्रवहन्तु च-प्रवर्त्ततां शकटवाहनानि-गव्यो यानपात्राणि च, तथा उपनयनं-बालानां
कलाग्रहणं 'चोलगंति चूडापनयनं बालकप्रथममुण्डनं विवाह-पाणिग्रहणं यज्ञो-यागः अमुष्मिन् भवतु दि- सू०७ ॥३९॥
वसे तथा सुकरणं-बवादिकानामेकादशानामन्यतरदभिमतं सुमुहूर्ते-रौद्रादीनां त्रिंशतोऽन्यतरोऽभिमतो यः एतयोः समाहारद्वन्द्वस्ततस्तत्र, तथा सुनक्षत्रे-पुष्यादौ सुतिथौ च-पश्चानां नन्दादीनामन्यतरस्यामभिमतायां अद्य-अस्मिन्नहनि भवतु लपनं-सौभाग्यपुत्राद्यर्थं वध्वादेर्मजनं मुदितं-प्रमोदवत् बहुखाद्यपेयकलितं-प्रभूतमांसमद्यागुपेतं तथा कौतुकं-रक्षादिकं 'विण्हावणकत्ति विविधैर्मत्रमूलादिभिः संस्कृतजलैः लापनक विस्तापनकं शान्तिकम च-अग्निकारिकादिकमिति द्वन्द्रः, ततस्ते कुरुत, केष्वित्याह-शशिरव्योः-चन्द्रसूर्ययोग्रहेण-राहुलक्षणेन उपरागः-उपरञ्जनं ग्रहणमित्यर्थः शशिरविग्रहोपरागः, स च विषमाणि च-विधुराणि दुःखप्नाशिवादीनि तेषु, किमर्थमित्याह-खजनस्य परिजनस्य च निजकस्य जीवितस्य च परिरक्षणार्थायेति | व्यक्तं प्रतिशीर्षकाणि च-दत्तखशिरःप्रतिरूपाणि पिष्टादिमयशिरांसि आत्मशिरोरक्षार्थ यच्छत चण्डिका- ॥३९॥ दिश्य इत्यर्थः, तथा दत्त च शीर्षोपहारान्-पश्वादिशिरोबलीन देवतानामिति गम्यते, विविधौषधिमद्यमां
Jain Educatio
n
al
For Personal & Private Use Only
WId.jainelibrary.org