________________
*
सभक्ष्यान्नपानमाल्यानुलेपनानि च प्रदीपाश्च ज्वलितोज्वलाः सुगन्धिधूपस्यापकारश्च-अपकरणं-अङ्गारोपरिक्षेपः पुष्पफलानि च तैः समृद्धाः-सम्पूर्णा ये शीर्षोपहारास्ते तथा तान्, दत्त चेति प्रकृतं, तथा प्रायश्चितानि-प्रतिविधानानि कुरुत, केन ?-प्राणातिपातकरणेन-हिंसया बहुविधेन-नानाविधेन, किमर्थमित्याहविपरीतोत्पाताः-अशुभसूचकाः प्रकृतिविकाराः दुःखप्नाः पापशकुनाश्च प्रतीताः असौम्यग्रहचरितं च-क्रूरग्रहचारः अमङ्गलानि च यानि निमित्तानि-अगस्फुरितादीनि एतेषां द्वन्द्वस्तत एतेषां प्रतिघातहेतोः-उपह-18 नननिमित्तमिति, तथा वृत्तिच्छेदं कुरुत मा दत्त किश्चिद्दानमिति, तथा सुष्टु हत २, इह तु सम्भ्रमे द्वित्वं, मुष्ठ छिन्नो भिन्नश्च विवक्षितः कश्चिदिति एवमुपदिशन्तः एवंविधं नानाप्रकारं पाठान्तरे वा त्रिविधं-त्रिप्रकारं कुर्वन्त्यलीकं द्रव्यतोऽनलीकमपि सत्त्वोपघातहेतुत्वाद् भावतोऽलीकमेव, त्रैविध्यमेवाह-मनसा वाचा 'कम्मुणा यत्ति कायक्रियया, तदेतावता यथा क्रियतेऽलीकं येऽपि तत्कुर्वन्ति एतद्द्वारद्वयं मिश्रं परस्परेणोक्तं, अथ ये ते कुर्वन्ति तान् भेदेनाह-अकुशलाः-वक्तव्यावक्तव्यविभागानिपुणा अनार्याः-पापकर्मणो दूरमयाताः 'अलियाणत्ति अलीका आज्ञा-आगमो येषां ते तथा, अत एव अलीकधर्मनिरताः, अलीकासु कथाखभिरममाणाः, तथा तुष्टा 'अलियं करेत्तु होति य बहुप्पगार मित्यत्र तुष्टा भवन्ति चालीकं बहुप्रकारं 3 कृत्वा-उक्त्वेत्येवमक्षरघटना कार्येति । तथा अलीकविपाकप्रतिपादनायाह
********
*
***
Jain Educati
o
nal
For Personal & Private Use Only
I
ainelibrary.org