SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ निरीक्षितं गतिः- गमनं विलासः -पूर्वोक्तलक्षणः क्रीडितं यूतादिक्रीडा एषां समाहारद्वन्द्वः विबोकितं -पूर्वोक्तलक्षणो विब्बोकः नाव्यं-नृत्तं गीतं गानं वादितं वीणावादनं शरीरसंस्थानं - ह्रस्वदीर्घादिकं वर्णो-गौ| रवत्वादिलक्षणः करचरणनयनानां लावण्यं स्पृहणीयता रूपं च-आकृतिः यौवनं - तारुण्यं पयोधरौ - स्तनौ अधरः - अधस्तनौष्ठः वस्त्राणि वसनानि अलङ्कारा-हारादयः भूषणं च मण्डनादिना विभूषाकरणमिति द्वन्द्वस्ततस्तानि च न प्रार्थयितव्यानीति सम्बन्धः, तथा गुह्यावकाशिकानि गुह्यभूता - लज्जनीयत्वात् स्थग नीयाः अवकाशा-देशा अवयवा इत्यर्थः अन्यानि च-हासादिव्यतिरिक्तानि एवमादिकानि - एवंप्रकाराणि | तपः संयमब्रह्मचर्य घातोपघातिकानि अनुचरता ब्रह्मचर्ये न चक्षुषा न मनसा न वचसा प्रार्थयितव्यानि पापकानि पापहेतुत्वादिति, एवं स्त्रीरूपविरतिसमितियोगेन भावितो भवत्यन्तरात्मेत्यादि निगमनवाक्यं व्यक्त| मेवेति ३ । 'चउत्थं'ति चतुर्थ भावनावस्तु यत्कामोदयकारिवस्तुदर्शन भणनस्मरणवर्जनं, तचैवं पूर्वरतं गृहस्थावस्थाभाविनी कामरतिः पूर्वक्रीडितं - गृहस्थावस्थाश्रयं द्यूतादिक्रीडनं तथा पूर्वे - पूर्वकालभाविनः सग्रन्थाः-श्वशुरुकुलसम्बन्धसम्बद्धाः शालकशालिकादयः ग्रन्थाश्च - शालकादिसम्बद्धास्तद्भार्यास्तत्पुत्रादयः संश्रुताश्चदर्शन भाषणादिभिः परिचिता ये ते तथा तत एतेषां द्वन्द्वस्तत एते न श्रमणेन लभ्याः द्रष्टुं न कथयितुं नापि च स्मर्त्तुमिति सम्बन्धः, तथा 'जे ते'प्ति ये एते वक्ष्यमाणाः, केष्वित्याह- 'आवाहविवाहचोलएसुयन्ति आ वाहो - वध्वा वरगृहानयनं विवाह: - पाणिग्रहणं 'चोलके 'ति 'विहिणा ब्लाकम्मं बालाणं चोलयं नामन्ति Jain Educational For Personal & Private Use Only jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy