________________
प्रश्नव्याक
वचनाचोलक-बालचूडाकर्म शिखाधारणमित्यर्थः, ततस्तेषु, चशब्दः पूर्ववाक्यापेक्षया समुच्चयार्थः, तिथिषु-18 धर्मद्वारे २०श्रीअ- मदनत्रयोदशीप्रभृतिषु यज्ञेषु-नागादिपूजासु उत्सवेषु च-इन्द्रोत्सवादिषु ये स्त्रीभिः साई शयनसम्प्रयो-IPATTI भयदेव० मागास्ते न लभ्या द्रष्टुमिति योगः, किंभूताभिः?-शृङ्गारागारचारुवेषाभि:-शृङ्गाररसागारभूताभिः शोभनने
ब्रह्मचर्यम् वृत्तिः पथ्याभिश्चेत्यर्थः स्त्रीभिरिति गम्यते, किंभूताभिः?-हावभावप्रललितविक्षेपविलासशालिनीभिः, तत्र हावा
सू०२७ दिलक्षणं-"हावो मुखविकारः स्यात्, भावः स्याच्चित्तसंभवः। विलासो नेत्रजो ज्ञेयो, विभ्रमो भ्रयुगान्तयोः ॥१४॥
॥१॥" अथवा विलासलक्षणमिदम्-"स्थानासनगमनानां हस्तभूनेत्रकर्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्यात् ॥१॥” प्रललितं-ललितमेव, तल्लक्षणं चेदं-"हस्तपादाङ्गविन्यासो, भ्रनेत्रोठप्रयोजितः। सुकुमारो विधानेन, ललितं तत्प्रकीर्तितम् ॥१॥" विक्षेपलक्षणं त्विदम्-"अप्रयत्नेन रचितो. धम्मिल्लः श्लथबन्धनः । एकांशदेशधरणैस्ताम्बूललवलाञ्छनः॥१॥ ललाटे कान्तलिखितां, विषमां पत्रलेखिकाम् । असमञ्जसविन्यस्तमञ्जनं नयनाब्जयोः॥२॥ तथाऽनादरबद्धत्वात्, ग्रन्थिर्जघनवाससः । वसुधालम्बितप्रान्तः, स्कन्धात् स्रस्तं तथांशुकम् ॥ ३॥ जघने हारविन्यासो, रसनायास्तथोरसि । इत्यवज्ञाकृतं यत् स्यादज्ञानादिव मण्डनम् ॥ ४॥ वितनोति परां शोभां, स विक्षेप इति स्मृतः ॥” एभिः याः शालन्ते-शोभन्ते तास्तथा ताभिः, अनुकूलं-अप्रतिकूलं प्रेम-प्रीतिर्यासां ता अनुकूलप्रेमिकास्ताभिः 'स- M१४०॥ दिति सार्द्ध-सह अनुभूता-वेदिता शयनानि च-खापाः सम्प्रयोगाश्च-सम्पर्काः शयनसम्प्रयोगाः, कथ
REMARCARRORIES
कम् ॥ ३ ॥ जघने दामादरवदत्वात्, अमिता, विषमां पत्रले
dain Education International
For Personal & Private Use Only
www.jainelibrary.org