________________
प्रश्नव्याक
र० श्रीअ
भयदेव० वृत्तिः
॥ १३९ ॥
त्स्यायनप्रसिद्धास्ते वा न कथयितव्याः, तथा न-नैव देशजातिकुलरूपनामनेपथ्यपरिजनकथा वा स्त्रीणां कथयितव्येति प्रक्रमः, तत्र लाटादिदेशसम्बन्धेन स्त्रीणां वर्णनं देश कथा, यथा- “लाट्यः कोमलवचना रतिनि पुणा वा भवन्तीत्याह, जातिकथा यथा - “धिक ब्राह्मणीर्घवाभावे, या जीवन्ति स्मृता इव । धन्या मन्ये जने शूद्रः पतिलक्षेऽप्यनिन्दिताः ॥ १ ॥” तथा कुलकथा यथा - "अहो चौलुक्यपुत्रीणां, साहसं जगतोऽधिकम् । पत्युर्मृत्यो विशंत्यग्नौ या प्रेमरहिता अपि ॥ १ ॥ रूपकथा यथा - "चन्द्रवक्त्रा सरोजाक्षी, सद्गीः पीनघन स्तनी । किं लाटी न मत्ता साऽस्य, देवानामपि दुर्लभा ॥ १ ॥” नामकथा सा सुन्दरीति सत्यं सौन्दर्यातिशयसमन्वितत्वात्, नेपथ्यकथा यथा - "धिग् ! नारीरौदीच्या बहुवसनाच्छादिताङ्गलतिकत्वात् । यद्यौवनं न यूनां चक्षुर्मोदाय भवति सदा ॥ १ ॥” परिजनकथा यथा - "चेटिका परिवारोऽपि तस्याः कान्तो विचक्षणः । भावज्ञः स्नेहवान् दक्षो, विनीतः सत्कुलस्तथा ॥ १ ॥" किं बहुना ?, अन्या अपि च एवमादिकाः-उक्तप्रकाराः कथाः स्त्रीसम्बन्धिकथाः शृङ्गारकरुणाः-शृङ्गारमृदवः शृङ्गाररसेन करुणापादिका इत्यर्थः तपःसंयमब्रह्मचर्यघातकोपघातिकाः अनुचरता ब्रह्मचर्यं न कथयितव्या न श्रोतव्या अन्यतः न चिन्तयितव्या वा यतिजनेन, द्वितीय भावनानिगमनायाह एवं स्त्रीकथाविरतिसमितियोगेन भावितो भवत्यन्तरात्मा आरतमनोविरतग्रामधर्मः जितेन्द्रियो ब्रह्मचर्यगुप्त इति प्रकटमेव २ । 'तइयं'ति तृतीयं भावनावस्तु स्त्रीरूपनिरीक्षणवर्जनं, तञ्चैवम्-नारीणां स्त्रीणां हसितं भणितं - हास्यं सविकारं भणितं च तथा चेष्टितं हस्तन्यासादि विप्रेक्षितं
Jain Education International
For Personal & Private Use Only
४ धर्मद्वारे सभावनाक ब्रह्मचर्यम्
सू० २७
॥ १३९ ॥
www.jainelibrary.org