________________
-७२
प्रश्नव्याकर० श्रीअभयदेव. वृत्तिः
CONk
५ अधर्म
द्वारे | परिग्रहकारकाः परिग्रहफलंच सू० १९
गाहा” अवियोगो-धनादेरत्यजनं २६ अमुक्तिः-सलोभता २६ तृष्णा-धनाद्याकाङ्क्षा २७ अनर्थकः-परमार्थवृत्त्या निरर्थकः २८ आसक्तिः-धनादावासङ्गः २९ असन्तोषः ३० इत्यपि च तस्य-परिग्रहस्य एतानि-प्रत्यक्षाणि एवमादीनि-उक्तप्रकारवन्ति नामधेयानि भवन्ति त्रिंशदिति । अथ ये परिग्रहं कुर्वन्ति तानाह
तं च पुण परिग्गहं ममायंति लोभघत्था भवणवरविमाणवासिणो परिग्गहरुती परिग्गहे विविहकरणबुद्धी देवनिकाया य असुरभुयगगरुलविज्जुजलणदीवउदहिदिसिपवणथणियअणवंनियपणवंनियइसिवातियभूतवाइयकंदियमहाकंदियकुहंडपतंगदेवा पिसायभूयजक्खरक्खसकिंनरकिंपुरिसमहोरगगंधव्वा य तिरियवासी पंचविहा जोइसिया य देवा बहस्सतीचंदसूरसुक्कसनिच्छरा राहुधूमकेउबुधा य अंगारका य तत्ततवणिजकणयवण्णा जे य गहा जोइसम्मि चारं चरंति केऊ य गतिरतीया अट्ठावीसतिविहा य नक्खत्तदेवगणा नाणासंठाणसंठियाओ य तारगाओ ठियलेस्सा चारिणो य अविस्साममंडलगती उवरिचरा उड्डलोगवासी दुविहा वेमाणिया य देवा सोहम्मीसाणसणंकुमारमाहिंदबंभलोगलंतकमहासुक्कसहस्सारआणयपाणयआरणअच्चुया कप्पवरविमाणवासिणो सुरगणा गेवेजा अणुत्तरा दुविहा कप्पातीया विमाणवासी महिड्डिका उत्तमा सुरवरा एवं च ते चउब्विहा सपरिसावि देवा ममायंति भवणवाहणजाणविमाणसयणासणाणि य नाणाविहवत्थभूसणा पवरपहरणाणि य नाणामणिपंचवन्नदिव्वं च भायणविहिं नाणाविहकामरूवे वेउवितअच्छरगणसंघाते दीवसमुद्दे दिसाओ विदिसाओ चेतियाणि वणसंडे पव्वते य गामनगराणि य आरामुजाणकाण.
CCCCCCC
॥९३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org