SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याक- सती समां कुर्यात् न निवातप्रवातोत्सुकत्वं कुर्यादिति वर्त्तते, न च दंशमशकेषु विषये क्षुभितव्यं-क्षोभः धर्मद्वारे र०श्रीअकार्यः, अतश्च दंशाद्यपनयनार्थ अग्निधूमो वा न कर्त्तव्यः, एवमुक्तप्रकारेण संयमबहुल:-पृथिव्यादिसंरक्ष सभावनाभयदेव० णप्रचुरः संवरबहुल:-प्राणातिपाताद्याश्रवद्वारनिरोधप्रचुरः संवृतबहुल:-कषायेन्द्रियसंवृतत्वप्रचुरः समाधि | कमदत्तावृत्तिः बहुल:-चित्तस्वास्थ्यप्रचुरः धीरो-बुद्धिमान् अक्षोभो वा परीषहेषु, कायेन स्पृशन् न मनोरथमात्रेण, तृतीयं दानविरसंवरमिति प्रक्रमगम्यं, सततं-सन्ततमध्यात्मनि-आत्मानमधिकृत्य आत्मालम्बनं ध्यान-चित्तनिरोधस्तेन मणं ॥१२८॥ भयुक्तो यः स तथा, तत्रात्मध्यानं अमुकोऽहं अमुककुले अमुगसिस्से अमुगधम्मट्ठाणठिइए न य तब्विराहणे सू०२६ त्यादिरूपं, 'समिए'त्ति समितः समितिभिः एकः-ससहायोऽपि रागाद्यभावात् चरेद्-अनुतिष्ठेत् धर्म-चा|रित्रं, अथ तृतीयभावनां निगमयन्नाह-एवं-अनन्तरोदितन्यायेन शय्यासमितियोगेन-शयनीयविषयसम्यक्प्रवृत्तियोगेन शेषं पूर्ववत् ३ । इह चतुर्थ भावनावस्तु अनुज्ञातभक्तादिभोजनलक्षणं, तच्चैवं-साधारण:सङ्घाटिकादिसाधर्मिकस्य सामान्यो यः पिण्डस्तस्य भक्तादेः पात्रस्य च-पतगृहलक्षणस्य उपलक्षणत्वादुपध्यन्तरस्य च पात्रे वा-अधिकरणे लाभो-दायकात्सकाशात्प्राप्तिः स साधारणपिण्डपात्रलाभस्तत्र सति भो|क्तव्यं-अभ्यवहत्तव्यं परिभोक्तव्यं च. केन कथमित्याह-संयतेन-साधुना 'समियंति सम्यक् यथा अददत्तादानं न भवतीत्यर्थः, सम्यक्त्वमेवाह-न शाकसूपाधिक-साधारणस्य पिण्डस्य शाकसूपाधिके भोगे भुज्य ॥१२८॥ |माने सङ्घाटिकादिसाधोरणीतिरुत्पद्यते ततस्तददत्तं भवति, तथा 'न खद्धंति प्रचुरं प्रचुरभोजनेऽप्यप्रीति-1* For Personal & Private Use Only Jain Education International www.janelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy