SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ ४ अधर्म प्रश्नव्याक- तालुजिह्वे यासां तास्तथा, करवीरमुकुलमिवाकुटिला-अवका कचिदभ्युन्नता-अग्रे उच्चा ऋजुः-सरला तुङ्गा चहा र०श्रीअ- -उच्चा तदन्यत्र नासा-घोणो यासां तास्तथा, शरदि भवं शारदं नवकमलं च-आदित्यबोध्यं कुमुदं च- द्वारे भयदेव०४चन्द्रविकाश्यं कुवलयं च-नीलोत्पलं पद्मं एषां यो दलनिकरस्तत्सदृशे लक्षणप्रशस्ते अजिह्म-अमन्दे कान्ते | माण्डलिवृत्तिः नयने यासां तास्तथा, आनामितचापवद्रुचिरे कृष्णाभ्रराज्या सङ्गते-अनुगते सदृश्यावित्यर्थः सुजाते तनू कदेवकुरू कृष्णे लिग्धे च ध्रुवी यासां तास्तथा, आलीनप्रमाणयुक्तश्रवणाः सुश्रवणा इति च प्राग्वत्, पीना-उपचिता त्तरवर्णनं ॥८४॥ मृष्टा-शुद्धा गण्डरेखा-कपोलपाली यासां तास्तथा, चतुरङ्गलं-चतुरङ्गलमानं विशालं-विस्तीर्ण सम-अवि- सू०१५ षमं ललाटं यासां तास्तथा, कौमुदी-कार्तिकी तस्या यो रजनीकर:-चन्द्रस्तद्वद्विमलं परिपूर्ण सौम्यं च वदनं यासां तास्तथा, छत्रोन्नतोत्तमाङ्गाः अकपिलमुस्लिग्धदीर्घशिरोजा इति कण्ट्यं, छत्रं १ ध्वजः २ यूपः ३ स्तूपः । ४ एतान्यन्यान्यपि प्रायः प्रसिद्धानि 'दामणि'त्ति रूढिगम्यं ४ कमण्डलु ६ कलशो ७ वापी ८ खस्तिकः ९ |पताका १० यवो ११ मत्स्यः १२ कूर्म:-कच्छपः १३ रथवरो १४ मकरध्वजः-कामदेवः १५ अंको-रूढिगम्यः |१६ स्थालं १७ अङ्कशः १८ अष्टापदं-तफलक १९ सुप्रतिष्ठक-स्थापनकं २० (अमरः) मयूरः अमरो वा २१ श्रियाऽभिषेको-लक्ष्म्यभिषेकः २२ तोरणं २३ मेदिनी २४ उदधिः २५ वरप्रवरभवनं-वराणां प्रवरगेहं २६ गिरिवरः २७ वरादर्श:-वरदर्पणः २८ सललिताश्च-लीलावन्तो ये गजाः २९ ऋषभः ३० सिंह ३१ स्तथा ॥८४॥ चामरं ३२ एतानि प्रशस्तानि द्वात्रिंशल्लक्षणानि धारयन्ति यास्तास्तथा, हंससदृक्षगतयः कोकिलमधुरगि-1 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy