SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ शारस्य यशोकमुक्ताश्च याताया: सर्वस्य जनस्य नाना, आश्चर्य-अलामाकान्तानुचिन्तनम् प्रतिक्रियते त कारश्चेति कण्ठ्यं, कान्ता:-कमनीयाः सर्वस्य जनस्य अनुमता:-अभिमताः व्यपगतवलीपलितव्यङ्गा दुर्वर्णव्याधिदौर्भाग्यशोकमुक्ताश्च यास्तास्तथा, उच्चत्वे नराणां स्तोकोनमुच्छ्रिताः किश्चिन्यूनत्रिगव्यूतोच्छ्रिता इत्यर्थः शृङ्गारस्य-रसविशेषस्य अगारमिवागारं चारुवेषाश्च-सुनेपथ्याः, तथा सुन्दराणि स्तनजघनवदनकरचरणनयनानि यासां तास्तथा, लावण्येन-स्पृहणीयतया रूपेण-आकारविशेषेण नवयौवनेन गुणैश्चोपपेता यास्तास्तथा, नन्दवनविवरचारिण्य इव अप्सरसो-देव्यः तत्र नन्दनवनं-मेरोर्द्वितीयवनं, उत्तरकुरुषु मानुष्यरूपा अप्सरसो यास्तास्तथा, आश्चर्य-अद्भुलमिति प्रेक्ष्यन्ते यास्तास्तथा, 'तिन्नी'त्यादि 'कामाणं'ति यावत्कण्ठ्यं, उक्तं च-"तिर्यञ्चो मामवा देवाः, केचित् कान्तानुचिन्तनम् । मरणेऽपि न मुञ्चन्ति, सद्योगं योगिनो यथा ॥१॥” तदेवमेतावता ग्रन्थेनाब्रह्मकारिणो दर्शिताः। अथ यथा तस्क्रियते तत्फलं च, तदेवं द्वारद्वयं युगपद् दर्शयितुमाह मेहुणसन्नासंपगिद्धा य मोहभरिया सत्थेहिं हणंति एक्कमेकं विसयविस उदीरएसु, अवरे परदारेहिं हम्मंति विसुणिया धणनासं सयणविष्यणासं च पाउणंति, परस्स दाराओ जे अविरया मेहुणसन्नसंपगिद्धा य मोहभरिया अस्सा हत्थी गचा च महिसा मिगा य मारेंति एक्कमेकं, मणुयगणा वानरा य पक्खी य विरु झंति, मिसाणि खिप्पं भवंति सत्तू समये धम्मे गो य भिंदंति पारदारी, धम्मगुणरया य बंभयारी खणेण छल्लोहए चरिक्षाओ जसमन्तो सुन्वया य पात्रेति अयसकित्तिं रोगत्ता वाहिया पवडिंति रोयवाही, दुवे य Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy