________________
| ४ अधर्म
प्रश्नव्याकर० श्रीअभयदेव० वृत्तिः
बारे
मिथुनफलं
सू० १६
लोया दुआराहगा भवंति-इहलोए चेव परलोए परस्स दाराओ जे अविरया, तहेव केइ परस्स दारं गवेसमाणा गहिया हया य बद्धरुद्धा य एवं जाव गच्छंति विपुलमोहाभिभूयसन्ना, मेहुणमूलं च सुब्बए तत्थ तत्थ वत्तपुवा संगामा जणक्खयकरा सीयाए दोवईए कए रुप्पिणीए पउमावईए ताराए कंचणाए रत्तसुभद्दाए अहिल्लियाए सुवनगुलियाए किन्नरीए सुरूवविजुमतीए रोहिणीए य, अन्नेसु य एवमादिएसु बहवो महिलाकएसु सुव्बंति अइक्ता संगामा गामधम्ममूला इहलोए ताव नट्ठा परलोएवि य णट्ठा महया मोहतिमिसंधकारे घोरे तसथावरसुहुमबादरेसु पजत्तमपजत्तसाहारणसरीरपत्तेयसरीरेसु य अंडजपोतजजराउयरसजससेइमसमुच्छिमउब्भियउववादिएसु य नरगतिरियदेवमाणुसेसु जरामरणरोगसोगबहुले पलिओवमसागरोवमाई अणादीयं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं अणुपरियदृति जीवा मोहवससंनिविट्ठा । एसो सो अबंभस्स फलविवागो इहलोइओ पारलोइओ य अप्पसुहो बहुदुक्खो महब्भओ बहुरयप्पगाढो दारुणो कक्कसो असाओ वाससहस्सेहिं मुच्चती, न य अवेदइत्ता अस्थि हु मोक्खोत्ति, एवमाहंसु नायकुलनंदणो महप्पा जिणो उ वीरवरनामधेजो कहेसी य अबंभस्स फलविवागं एवं तं अबंभपि चउत्थं सदेवमणुयासुरस्स लोगस्स पत्थणिज एवं चिरपरिचियमणुगयं दुरंतं चउत्थं अधम्म
दारं समत्तंति बेमि ४ ॥ (सू० १६) 'मेहुणे'त्यादि, एतद्विभागश्च खयमूह्यः, तत्र मैथुनसंज्ञायां सम्प्रगृद्धा-आसक्ता येते तथा, मोहस्य-अ
॥८५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org