SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ CG २ %2- वृत्तिः प्रश्नव्याक-बन्धनेन प्रतीतेन मुखमेव अरिः-शत्रुरनर्थकारित्वाधेषां ते मुखारयः असमीक्षितप्रलापिन:-अपर्यालोचिता- १ अधर्मर० श्रीअ- नर्थकवादिनः निक्षेपान-न्यासकानपहरन्ति परस्य सम्बन्धिनि अर्थे-द्रव्ये ग्रथितगृद्धाः-अत्यन्तगृद्धिमन्तः, द्वारे भयदेव. तथा अभियुञ्जते च-योजयन्ति च परमसद्भिर्दूषणैरिति गम्यं, तथा लुब्धाश्च कुर्वन्ति कूटसाक्षित्वमिति मृषावा व्यक्तं, तथा असत्याः-जीवानामहितकारिणः अर्थालीकं च-द्रव्यार्थमसत्यं भणन्तीति योगः कन्यालीकं च- दिनः कुमारीविषयमसत्यं भूम्यलीकं प्रतीतं तथा गवालीकं च प्रतीतं गुरुकं-बादरं खस्य जिह्वाच्छेदाद्यनर्थकरं प- सू०७ ॥३६॥ रेषां च गाढोपतापादिहेतुं भणन्ति-भाषन्ते, इह च कन्यादिभिः पदैः द्विपदापदचतुष्पदजातयः उपलक्षणार्थत्वेन संगृहीता द्रष्टव्याः, कथंभूतं तदित्याह-अधरगतिगमनं-अधोगतिगमनकारणं अन्यदपि च-उक्तव्यतिरिक्तं जातिरूपकुलशीलानि प्रत्ययः-कारणं यस्य तत्तथा तच मायया निगुणं च-निहतगुणं निपुणं च वा इति समासः, तत्र जातिकुले-मातापितृपक्षौ तद्धेतुकं च प्रायोऽलीकं सम्भवति, यतो जात्यादिदोषात् केचिदलीकवादिनो भवन्ति, रूपं-आकृतिः शीलं-खभावस्तत्प्रत्ययं तु भवत्येव, प्रशंसानिन्दाविषयत्वेन वा जात्यादीनामलीकप्रत्ययता भावनीयेति, कथंभूतास्ते?-चपला मनश्चापल्यादिना, किम्भूतं तत्-पिशुनं-परदोषाविष्करणरूपं परमार्थभेदकं-मोक्षप्रतिघातक 'असंतगंति असत्कमविद्यमानार्थमसत्यमित्यर्थः असत्त्व वा-सत्त्वहीनं वा विद्वेष्यं-अप्रियं अनर्थकारक-पुरुषार्थोपघातकं पापकर्ममूलं-क्लिष्टज्ञानावरणादिबीजं दुष्ट-18|॥३६॥ असम्यक दृष्टं-दर्शनं यत्र तहुईष्टं दुष्टं श्रुतं-श्रवणं यत्र तदुःश्रुतं नास्ति मुणितं-ज्ञानं यत्र तदमुणितं निर्लज्जंग 4- SAXXX 9 4 % Jain Education X anal For Personal & Private Use Only A Hainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy