SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ विवागं एयं तं ततियपि अदिन्नादाणं हरदहमरणभयकलुसतासणपरसंतिकभेजलोभमूलं एवं जाव चि. रपरिगतमणुगतं दुरंतं ॥ ततियं अहम्मदारं समत्तं तिबेमि ॥ ३ ॥ (सू० १२) | 'तथैव' यथा पूर्वमभिहिताः केचित्-केचन परस्य द्रव्यं गवेषयन्त इति प्रतीतं, गृहीताश्च राजपुरुषैर्हताश्च यष्ट्यादिभिः बद्धा रुद्धाश्च-रज्वादिभिः संयमिताः चारकादिनिरुद्धाश्चतुरियं ति त्वरितं शीघ्र अतिध्राडिताः-भ्रामिताः अतिवर्तिता वा-भ्रामिता एव पुरवरं-नगरं समपिता:-दौकिताः चौरग्राहाश्च चारभटाश्च चाटुकराश्च येते तथा तैश्च चौरग्राहचारभटचाटुकरैश्चारकवसतिं प्रवेशिता इति सम्बन्धः, कर्पटप्रहाराश्च-लकुटाकारवलितचीवरैस्ताडनानि निर्दया-निष्करुणा ये आरक्षिकाः तेषां सम्बन्धीनि यानि खरपरुषवचनानि-अतिकर्कशभणितानि तानि च तर्जनानि च-वचनविशेषाः 'गलच्छल्ल'त्ति गलग्रहणं तया या उल्लच्छणत्ति-अपवर्त्तना अपप्रेरणा इत्यर्थः, तास्तथा, ताश्चेति पदचतुष्टयस्य द्वन्द्वः, ताभिर्विमनसो-विषण्णचेतसः सन्तः चारकवसतिं-गुप्तिगृहं प्रवेशिताः, किंभूतां तां?-निरयवसतिसदृशीमिति व्यक्तं, तत्रापि-चारकवसतौ 'गोम्मिकत्ति गौल्मिकस्य-गुप्तिपालस्य सम्बन्धिनो ये प्रहारा:-घाताः 'दूमण'त्ति दवनानि उपतापना|नि निर्भर्त्सनानि-आक्रोशविशेषाः कटुकवचनानि च कटुकवचनैर्वा भेषणकानि च-भयजननानि तैरभिभूता येते तथा, पाठान्तरेण एभ्यो यद्भयं तेनाभिभूता येते तथा, आक्षिप्तनिवसना-आकृष्टपरिधानवस्त्राः मलिनं दण्डिखंडरूपं वसनं-वस्त्रं येषां ते तथा, उत्कोटालंचयोः-द्रव्यस्य बहुत्वेतरादिभिलॊके प्रतीतभेदयोः JainEducation For Personal & Private Use Only dainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy