________________
प्रश्नव्याक- पादि-गुप्तिगतनरसमीपाद यन्मार्गणं-याचनं तत्परायणा:-तन्निष्ठा येते तथा तैः गौल्मिकभटैः कर्तृभि- | ३ अधर्म२०श्रीअ- विविधैः बन्धनैः करणभूतैर्बध्यन्ते इति सम्बन्धः, 'किं तेत्ति तद्यथा 'हड्डि'त्ति काष्ठविशेषः निगडानि-लो- द्वारे भयदेव० हमयानि वालरजूका-गवादिवालमयी रज्जुः कुदण्डक-काष्ठमयं प्रान्तरज्जुपाशं वरत्रा-चर्ममयी महारजः चौरिकावृत्तिः लोहसङ्कला-प्रतीता हस्तान्दुक-लोहादिमयं हस्तयन्त्रणं वर्धपहा-चर्मपट्टिका दाम-रज्जुमयपादसंयमनं
निष्कोटनं च-बन्धनविशेष इति द्वन्द्वः ततस्तैरन्यैश्च-उक्तव्यतिरिक्तैरेवमादिकैः-एवंप्रकारैौल्मिकभाण्डोप- सू०१२ ॥५६॥
करणैः-गौप्तिकपरिच्छेदविशेषैर्दुःखसमुदीरणैः-असुखप्रवर्तकः तथा सङ्कोटना-गात्रसङ्कोचनं मोटना च-गात्रभञ्जना ताभ्यां, किमित्याह-बध्यन्ते, के इत्याह-मन्दपुण्याः, तथा सम्पुट-काष्ठयन कपाटं प्रतीतं लोहपञ्जरे भूमिगृहे च यो निरोधः-प्रवेशनं स तथा, कूप:-अन्धकूपादिः चारको-गुप्तिगृहं कीलकाः-प्रतीता यूपो-युगं चक्र-रथाङ्ग विततबन्धनं-प्रमर्दितबाहजङ्काशिरसः संयंत्रणं 'खंभालणं ति स्तम्भालगनं स्तम्भालिङ्गनमित्यर्थः, ऊर्द्ध चरणस्य यद्वन्धनं तत्तथा, एतेषां द्वन्द्वस्तत एतैर्या विधर्मणा:-कदर्थनास्तास्तथा ताभिश्च, 'विहे|डयंत'त्ति विहेव्यमाना-बाध्यमानाः सङ्कोटितमोटिताः क्रियन्त इति सम्बन्धः, अवकोटकेन-कोटाया-ग्री-1
वाया अधोनयनेन गाढं-बाढं उरसि-हृदये शिरसि च-मस्तके ये बद्धास्ते तथा ते च ऊर्द्धपूरिताः-श्वासपू-18 दारितोर्द्धकायाः ऊर्ध्वा वा स्थिता धूल्या पूरिताः पाठान्तरे 'उद्धपुरीय'त्ति ऊर्द्धपुरीततः-ऊर्द्धगतानाः स्फुरदु- ॥५६॥ रकटकाश्च-कम्पमानवक्षःस्थला इति द्वन्द्वः तेषां सतां यन्मोटनं-मईनं आनेडना च-विपर्यस्तीकरणं ते!
9ASEANSACASE
Jain Education hieman
For Personal & Private Use Only
www.jainelibrary.org