SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ SAMACAAAA तथा ताभ्यां, विहेव्यमाना इति प्रकृतं, अथवा 'स्फुरदुर कटका' इह प्रथमाबहुवचनलोपो दृश्यस्ततश्च मोटनाभ्रेडनाभ्यामित्येतदुत्तरत्र योज्यते, तथा बद्धाः सन्तो निःश्वसन्तो-निःश्वासान् विमुश्चन्तः शीषर्षावेष्टकश्चवर्धादिना शिरोवेष्टनं 'ऊरुयाल'त्ति ऊर्योः-जयोर्दारो-दारणं ज्वालो वा ज्वालनं यः स तथा, पाठान्तरेण 'उरुयावल'त्ति ऊरुकयोरावलनं ऊरुकावलः चप्पडकानां-काष्ठयन्त्रविशेषाणां सन्धिषु-जानुकूर्परा-| |दिषु बन्धनं चपटकसन्धिबन्धनं तच्च तप्तानां शलाकानां-कीलरूपाणां शूचीनां च श्लक्ष्णाग्राणां यान्याकोटनानि-कुहननाङ्गे प्रवेशनानि, तथा तानि चेति द्वन्द्वोऽतस्तानि प्राप्यमाणा इति सम्बन्धः, तक्षणानि च-वास्था काष्ठस्येव विमाननानि च-कदर्थनानि तानि च तथा क्षाराणि-तिलक्षारादीनि कटुकानि-मरीचादीनि तिक्तानि-निम्बादीनि तैर्यत् 'नावण'त्ति तस्य दानं तदादीनि यानि यातनाकारणशतानि-कदर्थनातुशतानि तानि बहुकानि प्राप्यमाणाः, तथा उरसि-वक्षसि 'खोडि'त्ति महाकाष्ठं तस्याः दत्ताया-वितीर्णाया निवेशिताया इत्यर्थः यद् गाढप्रेरणं तेनास्थिकानि-हडानि सम्भग्नानि 'सपांसुलिगत्ति सपास्थिीनि येषां ते तथा, गल इव-बडिशमिव घातकत्वेन यः स गलः स चासौ कालकलोहदण्डश्च-कालायसयष्टिः तेन उरसि-वक्षसि उदरे च-जठरे बस्तौ च-गुह्यदेशे पृष्ठौ च-पृष्ठे परिपीडिता येते तथा, 'मच्छंत'त्ति मथ्यमानं हृदयं येषां ते तथा, इह च थकारस्य छकारादेशः छान्दसत्वात्, यथा 'पुण्णस्स कच्छई' इत्यत्र पूर्णस्य कथ्यत इति, ते च सञ्चूर्णिताङ्गोपाङ्गाश्चेति समासः, आज्ञप्तिकिङ्करैः-यथादेशकारिकिंकुर्वाणैः केचित्-केचन Jain Educati o nal For Personal & Private Use Only jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy