SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याक- 18 भीय'त्ति वधकेभ्यो भीता इत्यर्थः, 'तिलं तिलं चेव छिज्जमाणा'इति व्यक्तं, शरीराद्विकृत्तानि-छिन्नानि लोहि-18/३ अधर्मर० श्रीअ-तावलिप्तानि-रक्तलिप्तानि यानि काकिणीमांसानि-लक्ष्णखण्डपिशितानि तानि तथा खाद्यमानाः पापा:- द्वारे भयदेव०पापिनः खरकरशतैः-श्लक्ष्णपाषाणभृतचर्मकोशकविशेषशतैः स्फुटितवंशशतैर्वा ताज्यमानदेहावातिकनरना-|| चौरिकावृत्तिः रीसम्परिवृता:-वातो येषामस्ति ते वातिका वातिका इव वातिका अनियन्त्रिता इत्यर्थः तैनरैनारीभिश्च समन्तात्परिवृता येते तथा, प्रेक्ष्यमाणाश्च नागरजनेनेति व्यक्तं, वध्यनेपथ्यं सञ्जातं येषां ते वध्यनेपथ्यिताः ॥ ५९॥ सू० १२ प्रनीयन्ते-नीयन्ते नगरमध्येन-सन्निवेशमध्यभागेन कृपणानां मध्ये करुणाः कृपणकरुणाः अत्यन्तकरुणा इत्यर्थः अत्राणाः अनर्थप्रतिघातकाभावात् अशरणा अर्थप्रापकाभावात् अनाथाः योगक्षेमकारिविरहितत्वात अबान्धवाः बान्धवानामनर्थकत्वात् बन्धुविहीणाः बान्धवैः परित्यक्तत्वात् विप्रेक्षमाणाः-पश्यन्तः दिशोदिशन्ति-एकस्या दिशोऽन्यां दिशं पुनस्तस्या अन्यां दिशमित्यर्थः, मरणभयेनोद्विग्ना येते तथा 'आघाय त्ति आघातनस्य वध्यभूमिमण्डलस्य प्रतिद्वारं-द्वारमेव सम्प्रापिता-नीता येते तथा, अधन्याः शूलाग्रेशूलिकान्ते विलग्न:-अवस्थितो भिन्नो-विदारितो देहो येषां ते तथा, तत्रेति-आघातने क्रियन्ते-विधीयन्ते, तथा परिकल्पिताङ्गोपाङ्गाः-छिन्नावयवाः उल्लम्ब्यन्ते वृक्षशाखासु केचित् करुणानि वचनानीति गम्यते । 18 विलपन्त इति, तथा अपरे चतुर्यु अङ्गेषु-हस्तपादलक्षणेषु धणियं-गाढं बद्धा येते तथा, पर्वतकटकात्-भृगोः॥ ५॥ प्रमुच्यन्ते-क्षिप्यन्ते दूरात् पातं-पतनं बहुविषमप्रस्तरेषु-अत्यन्तासमपाषाणेषु सहन्ते ये ते तथा, तथाऽन्ये PIESAISU मिमण्डलस्य प्रतिद्वार-बार या ते तथा, तत्रेति-आघातन वचनानीति गम्यते । USASSISTES Jain Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy