SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ 5 -%252654585 ज्वाश्च १८ प्रदानं-वितरणं ज्ञानपूर्वकं चेति सर्वत्र योज्यं, अज्ञानपूर्वकस्य निरपराधित्वादिति, तथा यातिता ङ्गोपाङ्गाः-कदर्थिताङ्गोपाङ्गाः तैः राजकिङ्करैरिति प्रक्रतं. करुणाः शुष्कौष्ठकण्ठगलतालुगलजिह्वाः याचमानाः है पानीयं विगतजीविताशाः तृष्णार्दिता वराका इति स्फट, 'तंपियत्ति तदपि पानीयमपि न लभन्ते, वध्येषु नियुक्ता ये पुरुषा वध्या वा पुरुषा येषां ते वध्यपुरुषाः तैोड्यमानाः-प्रेर्यमाणाः तत्र च-ध्राडने खरपरुषः-अत्यर्थकठिनो यः पदहको-डिण्डिमकः तेन प्रचलनार्थ पृष्ठदेशे घहिता:-प्रेरिता येते तथा कूटे ग्रहः कूटग्रहस्तेनैव गाढरुष्टैर्निसृष्टं-अत्यर्थ परामृष्टा-गृहीता येते तथा, ततः कर्मधारयः, वध्यानां सम्बन्धि यत्करकुटीयुगंवस्त्रविशेषयुगलं तत्तथा तन्निवसिता:-परिहिता पाठान्तरे वध्याश्च करकुव्योः-हस्तलक्षणकुटीरकयोयुगंयुगलं निवसिताश्च येते तथा, सुरक्तकणवीरैः-कुसुमविशेषैग्रंथितं-गुम्फितं विमुकुलं-विकसितं कण्ठे गुण इव कण्ठेगुणः कण्ठसूत्रसदृशमित्यर्थः वध्यदूत इव वध्यदतः वध्यचिहमित्यर्थः आविद्धं-परिहितं माल्यदामकुसुममाला येषां ते तथा, मरणभयादुत्पन्नो यः खेदः तेनायतं-आयामो यथा भवतीत्येवं स्लेहेन उत्तुपितानीवलेहितानीव क्लिन्नानीव आकृतानि गात्राणि येषां ते तथा, चूर्णेनाङ्गारादीनां गुण्डितं शरीरं येषां ते तथा, रजसा-वातोत्खातेन रेणुना च-धूलीरूपेण भरिताश्च-भृताः केशा येषां ते तथा, कुसुम्भकेन-रागविशेषेण उत्कीर्णा-गुण्डिता मूर्धजा येषां ते तथा, छिन्नजीविताशा इति प्रतीतं, घूर्णमानाः भयविह्वलत्वात् वध्याश्च -हन्तव्याः प्राणप्रीताश्च-उच्छ्रासादिप्राणप्रियाः प्राणपीता वा-भक्षितप्राणा ये तथा, पाठान्तरेण 'वज्झयाण कुसुममाला येषां ते तथा तानि गात्राणि येषां ते तथा केशा येषां ते तथा, कुसुः Jain Educati o nal For Personal & Private Use Only Amrijainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy