SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ * वयसा पत्थेयव्वाई पावकम्माई एवं इत्थीरूवविरतिसमितिजोगेण भावितो भवति अंतरप्पा आरतमणविरयगामधम्मे जितेंदिए बंभचेरगुत्ते ३ । चउत्थं पुवरयपुवकीलियपुवसंगंथगंथसंथुया जे ते आवाहविवाहचोल्लकेसु य तिथिसु जन्नेसु उस्सवेसु य सिंगारागारचारुवेसाहिं हावभावपललियविक्खेवविलाससालिणीहि अणुकूलपेम्मिकाहिं सद्धिं अणुभूया सयणसंपओगा उदुसुहवरकुसुमसुरभिचंदणसुगंधिवरवासधूवसुहफरिसवत्थभूसणगुणोववेया रमणिज्जाउजगेयपउरनडनट्टकजल्लमल्लमुडिकवेलंबगकहगपवगलासगआइक्खगलंखमखतूणइलतुंबवीणियतालायरपकरणाणि य बहूणि महुरसरगीतसुस्सराई अन्माणि य एवमादियाणि तवसंजमवंभचेरघातोवघातियाई अणुचरमाणेणं बंभचेरं न तातिं समणेण लब्भा दहन कहेउं नवि सुमरि जे, एवं पुव्वरयपुव्वकीलियविरतिसमितिजोगेण भावितो भवति अंतरप्पा आरयमणविरतगामधम्मे जिइंदिए बंभचेरगुत्ते ४ । पंचमगं आहारपणीयनिद्धभोयणविवजते संजते सुसाहू ववगयखीरदहिसप्पिनवनीयतेलगुलखंडमच्छंडिकमहुमज्जमंसखजकविगतिपरिचत्तकयाहारे ण दप्पणं न बहुसो न नितिकं न सायसूपाहिकं न खद्धं तहा भोत्तव्वं जह से जायामाता य भवति, न य भवति विब्भमो न भंसणा य धम्मस्स, एवं पणीयाहारविरतिसमितिजोगेण भावितो भवति अंतरप्पा आरयमणविरतगामधम्मे जिइंदिए बंभचेरगुत्ते ५ । एवमिणं संवरस्स दारं सम्म संवरियं होइ सुपणिहितं इमेहिं पञ्चहिवि कारणेहिं मणवयणकायपरिरक्खिएहिं णिच्चं आमरणंतं च एसो जोगो णेयव्यो धितिमया मतिमया अणासवो -*-*%ASAIRAT TAMACARRANG R A Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy