SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याकर०श्रीअभयदेव० वृत्तिः ॥१३१॥ ४ धर्मद्वारे सभावनाक ब्रह्मचर्यम् सू०२७ क्खपावाण विउसवणं, तस्स इमा पंचभावणाओ चउत्थयस्स होंति अबंभचेरवेरमणपरिरक्षणठ्याए, पढम सयणासणघरदुवारअंगणआगासगवक्खसालअभिलोयणपच्छवत्थुकपसाहणकण्हाणिकावकासा अवकासा जे यवेसियाणं अच्छंति य जत्थ इथिकाओ अभिक्खणं मोहदोसरतिरागवडणीओ कहिंति य कहाओबहुविहाओ तेऽवि हु वज्जणिज्जा इत्थिसंसत्तसंकिलिट्ठा अन्नेवि य एवमादी अवकासा ते हुवजणिज्जा जत्थ मणोविब्भमो वा भंगो वा भंसगो वा अट्ट रुदं च हुज्ज झाणं तं तं वजेज वजभीरू अणायतणं अंतपंतवासी एवमसंपत्तवासवसहीसमितिजोगेण भावितो भवति अंतरप्पा आरतमणविरयगामधम्मे जितेंदिए बंभचेरगुत्ते १। बितियं नारीजणस्स मज्झे न कहेयव्वा कहा विचित्ता विव्वोयविलाससंपउत्ता हाससिंगारलोइयकहव्व मोहजणणी न आवाहविवाहवरकहाविव इत्थीणं वा सुभगदुभगकहा चउसद्धिं च महिलागुणा न वन्नदेसजातिकुलरूवनामनेवत्थपरिजणकह इत्थियाणं अन्नावि य एवमादियाओ कहाओ सिंगारकलुणाओ तवसंजमबंभचेरघातोवघातियाओ अणुचरमाणेणं बंभचेरं न कहेयव्वा न सुणेयव्वा न चिंतेयव्वा, एवं इत्थीकहविरतिसमितिजोगेणं भावितो भवति अंतरप्पा आरतमणविरयगामधम्मे जितिंदिए बंभचेरगुत्ते २ । ततीयं नारीण हसितभणितं चेट्ठियविप्पेक्खितगइविलासकीलियं विब्बोतियनदृगीतवातियसरीरसंठाणवन्नकरचरणनयणलावन्नरूवजोव्वणपयोहराधरवत्थालंकारभूसणाणि य गुज्झोवकासियाई अ. नाणि य एवमादियाई तवसंजमबंभचेरघातोवघातियाई अणुचरमाणेणं बंभचेरं न चक्खुसा न मणसा न %ASRAEESCOCOCCASE ॥१३१॥ For Personal & Private Use Only Join Education Internationa www.janelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy