________________
अत एव सुन्दरपाः सुजातपार्थाः पार्श्वगुणोपेतपार्था इत्यर्थः, 'मियमाइय'त्ति मिती-परिमितौ मात्रिकोमात्रोपेतौ एकार्थपदद्वययोगात् अतीवमात्रान्वितौ नोचितप्रमाणान्यूनाधिको पीनौ-उपचितौ रतिदौ-रमणीयौ पाचौं येषांते तथा, 'अकरंडुयत्ति मांसोपचितत्वात् अविद्यमानपृष्ठिपा स्थिक मिवकनकरुचक-काश्चनकान्ति निर्मलं-विमलं सुजातं-सुनिष्पन्नं निरुपहतं-रोगादिभिरनुपद्रुतं देह-शरीरं धारयन्ति येते तथा, कनकशिलातलमिव प्रशस्तं समतलं-अविषमरूपं उपचितं-मांसलं विस्तीर्णपृथुलं-अतिविस्तीर्ण वक्षो-हृदयं येषां ते तथा, युगसन्निभौ-यूपसदृशौ पीनौ-मांसलो रतिदौ-रमणीयौ पीवरौ-महान्तौ प्रकोष्ठौ-कलाचिकादेशी, तथा संस्थिताः-संस्थानविशेषवन्तः सुश्लिष्टाः-सुघटना लष्टा-मनोज्ञाः सुनिचिताः-सुष्टु निबिडा घना:-बहुप्रदेशाः स्थिरा-नासुविघटाः सुबद्धाः-लायुभिः सुष्टु बद्धाः सन्धयश्च-अस्थिसन्धानानि येषां - ते तथा, पुरवरस्य वरपरिघवद्-द्वारार्गलावर्तितौ-वृत्तौ भुजौ-बाहू येषां ते तथा, भुजगेश्वरो-भुजङ्ग-18 राजस्तस्य विपुलो-महान् यो भोगः-शरीरं तद्बत् आदीयत इत्यादान:-आदेयो रम्यो यः परिघा-अर्गला 'उच्छूढ'त्ति खस्थानाद् अवक्षिप्तो-निष्काशितः तद्वच्च दीपों बाहू येषां ते तथा, रक्ततलौ-लोहिताधोभागौ, |'उवचिय'त्ति औपचयिकी-उपचयनिवृत्ती औपयिको वा-उचितौ मृदुको-कोमलौ मांसलौ-मांसवन्तौ सु. जातौ-मुनिष्पन्नौ लक्षणप्रशस्तौ-प्रशस्तखस्तिकादिचिहौ अच्छिद्रजालौ-अविरलाङ्गलिसमुदायौ पाणी-हस्तौ येषां ते तथा पीवरा-उपचिताः सुजाता:-सुनिष्पन्नाः कोमला वराः अङ्गुल्यः-करशाखा येषां ते तथा, ताम्रा
JainEducational
For Personal & Private Use Only
Imainelibrary.org