________________
अधर्मद्वारे माण्डलिकदेवकुरूत्तरवर्णन सू०१५
प्रश्वव्याक- इत्यर्थः गूढे-मांसलत्वादनुपलक्ष्ये जानुनी येषां ते तथा, वरवारणस्य-गजन्द्रस्य मत्तस्य तुल्यः-सदृशो वि- र०श्रीअ- क्रमः-पराक्रमो विलासिता-सञ्जातविलासा च गतिर्येषां ते तथा, वरतुरगस्येव सुजातः सुगुप्तत्वेन गुह्यदेभयदेव० माशो-लिङ्गलक्षणोऽवयवो येषां ते तथा आकीर्णहय इव-जात्याश्च इव निरुपलेपा:-तथाविधमलविकलाः, प्रमुदितो वृत्तिः -हृष्टो यो वरतुरगः सिंहश्च ताभ्यां सकाशादतिरेकेण-अतिशयेन वर्तिता-वर्चुला कटियेषां ते तथा, गङ्गा
वर्तक इव दक्षिणावर्त्ततरङ्गभङ्गरा रविकिरणैर्बोधित-विकासितं 'विकोसायंत'त्ति विगतकोशं कृतं यत्पा॥८ ॥
पङ्कजं तद्वद गम्भीरा विकटा च नाभिर्येषां ते तथा, 'साहय'त्ति संहितं-सङ्क्षिप्तं यत्सोणंद-त्रिकाष्ठिका मुशलं प्रतीतं दर्पण:-दर्पणगण्डो विवक्षितो 'निगरियत्ति सर्वथा शोधितं यद्बरकनकं तस्य यः त्सरुः-खड्गादिमुष्टिः स चेति द्वन्द्वस्तैः सदृशो यः वरवज्रवत् वलित:-क्षामो मध्यो-मध्यभागो येषां ते तथा, ऋजुकाणां -अवक्राणां समानां आयामादिप्रमाणतः 'सहियत्ति संहतानां-अविरलानां जात्यानां-खाभाविकानां तनूना-सूक्ष्माणां कृष्णानां-असितानां लिग्धानां-कान्तानां आदेयानां-सौभाग्यवतां लडहानां-मनोज्ञानां
सुकुमारमृदूनां-कोमलकोमलानां रमणीयानां च रोम्णां-तनूरुहाणां राजि:-आवली येषां ते तथा, झपवि-|| शाहगयोरिव-मत्स्यपक्षिणोरिव सुजाती-सुष्टु भूतो पीनौ-उपचिती कुक्षी-जठरदेशी येषां ते तथा, झषोदरा
इति प्रतीतं, 'पम्हविगडनाभत्ति पद्मवद्विकटा नाभिर्येषां ते तथा, इदं च विशेषणं न पुनरुक्तं, पूर्वोक्तस्य नाभिविशेषणस्य बाहुल्येन पाठादिति, सन्नती-अधोनमन्तौ पाश्चौं प्रतीतो येषां ते तथा, सङ्गतपावाः,
जं तद्वद् गम्भारा विरङ्गभङ्गरा रविकिरणयोंधित अतिशयेन वर्तिता वर्तुः
दर्पणगण्डो विषा ते तथा, 'साहत विकोसायंतत्ति विगायषा ते तथा, गङ्गा
॥
८.
॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org