SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ यथा भणितानि भगवता-श्रीमन्महावीरवर्द्धमानस्वामिना, अविपर्ययमात्रणेह साधम्य न तु युगपत्सकलसंशयव्यवच्छेदसर्वखभाषानुगामिभाषादिभिरतिशयैरिति, सर्वदाखविमोक्षणार्थमिति ॥१॥ पढम' गाहा, प्रथमं संवरद्वारं भवति अहिंसा द्वितीयं सत्य वचनमित्येवंभूतनामक प्रज्ञप्त-प्ररूपितं दत्त-वितीर्णमशनादि अनुज्ञातं-भोग्यतयैव वितीर्ण पीठफलकावग्रहादि न त्वंशनादिवद्दत्तं ग्राह्यमिति शेषः, 'संवरोत्ति दत्तानुज्ञातग्रहणलक्षणस्तृतीयः संवर इत्यर्थः, इदं च संवरंशब्द विना गाथापश्चाई प्रसिद्धलेक्षणं भवति, न च संवरशब्दवर्जिता काचिद्वाचनोपलभ्यते, तथा ब्रह्मचर्य अपरिग्रहत्त्वं च चतुर्थपञ्चमी संवराविति ॥२॥ 'तत्थ' गाहा, तत्र-तेषु पञ्चसु मध्ये प्रथम संवरद्वारमाहिसा 'तसथावरसंव्वभूयखेमकरित्ति सस्थावराणां सर्वेषां भूतानां क्षेमकरणशीला तस्या अहिंसायाः संभावनायास्तु-भावनापञ्चकोपेताया एव 'किंचित्ति |किश्चनाल्पं वक्ष्ये गुणोद्देश-गुणदेशमिति । सम्प्रति सविशेषणमनन्तरोदितमेवार्थ गोनाह-ताणि उत्ति यानि संवरशब्देनाभिहितानि तानि पुनरिमानि-वक्ष्यमाणानि, हे सुव्रत!-शोभनव्रत! जंबूनामन्! महा|न्ति-करणत्रययोगत्रयेण यावजीवतया सर्वविषयनिवृत्तिरूपत्वात् अणुव्रतापेक्षया बृहन्ति व्रतानि-नियमा महाव्रतानि 'लोए धिइअव्वयाईति लोके धृतिदानि-जीवलोकचित्तवास्थ्यकारीणि व्रतानि यानि तानि तथा, वाचनान्तरे-'लोयहियसव्वयाई'ति तंत्र लोकाय हितं सर्व ददति यानि तानि, श्रुतसोगरे देशितानि यानि तानि तथा, तथा तपः-अनशनादि पूर्वकर्मनिर्जरणफलं संयमः-पृथिव्यादिसंरक्षणलक्षणोऽभिनवक Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy