________________
१ संवर
द्वारे
प्रश्नव्याकर० श्रीअभयदेव. वृत्तिः
प्रथमव्रत भावना सू०२३
॥१०१॥
संजमभारवहणट्टयाए भुंजेजा पाणधारणट्टयाए संजएण समियं एवं आहारसमितिजोगेण भाविओ भवति अंतरप्पा असबलमसंकिलिनिव्वणचरित्तभावणाए अहिंसए संजए सुसाहू, पंचमं आदाननिक्खेवणसमिई पीढफलगसिज्जासंथारगवत्थपत्तकंबलदंडगरयहरणचोलपट्टगमुहपोत्तिगपायपुञ्छणादी एयंपि संजमस्स उववूहणट्टयाए वातातवदंसमसगसीयपरिरक्खणट्टयाए उवगरणं रागदोसरहित परिहरितवं संजमेणं निच्च पडिलेहणपप्फोडणपमजणाए अहो य राओ य अप्पमत्तेण होइ सययं निक्खियब्वं च गिण्हियव्वं च भायणभंडोवहिउवगरणं एवं आयाणभंडनिक्खेवणासमितिजोगेण भाविओ भवति अंतरप्पा असबलमसंकिलिट्ठनिधणचरित्तभावणाए अहिंसए संजते सुसाहू, एवमिण संवरस्स दारं सम्म संवरियं होति सुप्पणिहिये इमेहिं पंचहिवि कारणेहिं मणक्यणकायपरिरक्खिएहिं णिच् आमरणंतं च एस जोगो णेयव्वो धितिमया मतिमया अणासवो अकलुसो अच्छिद्दो असंकिलिट्ठी सुद्धो सम्वजिणमणुन्नातो, एवं पढमं संवरदार फासियं पालियं सोहियं तिरिय किट्टियं आराहियं आणाते अणुपालियं भवति, एयं नायमुणिणा भगवया पन्नविय परूवियं पसिद्धं सिद्धं सिद्धवरसासणमिणं आपवितं सुदेसित पसत्थं पढम संकरदारं समत्तं तिबेमिः ॥१॥ (सू० २३) 'जंबुसि हे जम्बू! 'एत्तो' गाहा इत-आश्रवद्वारभणनानन्तरं संवरण संवरः-कर्मणामनुपादानं तस्य द्वाराणीव द्वाराणि-उपायाः संवरद्वाराणि पश्च वक्ष्यामि भणियामि आनुपूा-प्राणातिपातविरमणादिक्रमेण
॥१०१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org