________________
रEECH
वृत्तिः
प्रश्नव्याक
समानुपादानफलस्तद्रूपाणि व्रतानि तपःसंयमयोर्वा नास्ति व्यय:-क्षयो येषु तानि तपःसंयमाव्ययानि, तथा र० श्रीअ
शीलं-समाधानं गुणाश्च-विनयादयः तैर्वराणि-प्रधानानि यानि व्रतानि तानि शीलगुणवरव्रतानि शीलगुभयदेव०
णवराव्ययानि वा अथवा शीलस्य गुणवराणां च-वरगुणानां व्रजः-समुदायो येषु तानि शीलगुणवरव्रजानि, तथा सत्यं-मृषावादवर्जनं आर्जवं-मायावर्जनं तत्प्रधानानि व्रतानि यानि तानि तथा सत्यार्जवाव्ययानि
|वा, तथा नरकतिर्यग्मनुजदेवगतीविवर्जयन्ति-मोक्षप्रापकतया व्यवच्छेदयन्ति यानि तानि तथा, सर्जिनैः ॥१०२॥ शिष्यन्ते-प्रतिपाद्यन्ते यानि तानि सर्वजिनशासनानि तान्येव कप्रत्यये सर्वजिनशासनकानि, कर्मरजो वि
दारयन्ति-स्फोटयन्ति यानि तानि तथा, भवशतविनाशनकानि अत एव दुःखशतविमोचनकानि सुखशतप्रवर्तकानीति च कण्ठ्यं, कापुरुषैः दुःखेनोत्तीर्यन्ते-निष्ठां नीयन्त इति कापुरुषदुरुत्तराणि, सत्पुरुषनिषेवितानि, वाचनान्तरे 'सप्पुरिसतीरियाईति सत्पुरुषप्राप्ततीराणीत्यर्थः, इह च पुरुषग्रहः स्त्रीणामुपलक्षणमिति न तन्निषेधोऽत्र प्रतिपत्तव्यः, बहु चेह वाच्यं तच ग्रन्थान्तरेभ्योऽवसेयं, 'णिवाणगमणमग्गसग्गपणायगाईति निवांणगमने मार्ग इव मार्गों यानि तानि तथा खर्गे च देहिनं प्रणयन्ति-नयन्ति यानि तानि तथा, कचित् 'सग्गपयाणगाईति पाठः तत्र खर्गे गन्तव्ये प्रयाणकानीव-गमनानीव यानि तानि खर्गप्रयाणकानि, ततः कर्मधारयः, अथ महाव्रतसंज्ञितानां संवरद्वाराणां परिमाणमाह-संवरद्वाराणि पश्च, एतेषामेव शिष्टप्रणेतृकत्वमाह-कथितानि तु भगवता-अभिहितानि पुनरेतानि भगवता-श्रीमन्महावीरेण अतः श्रद्धेयानि भ
१ संवर
द्वारे अहिंसाया नामानि कारका भावनाश्च सू० २३
क
॥१०२॥
For Personal & Private Use Only
Jain Education International
Tanelibrary.org