________________
३ धर्मद्वारे सभावनाकमदत्तादानविर
समादा मणं
सू०२६
प्रश्नव्याक- सम्बन्धि तप आत्मनि परप्रतिपत्तितः सम्पादयंस्तपस्तेन उच्यते, एवं भगवन् ! स त्वं वाग्ग्मीत्यादिभावनया र० श्रीअ- परसम्बन्धिनी वाचमात्मनि तथैव सम्पादयन् वास्तेन उच्यते, तथा 'रूवतेणे य'त्ति एवं रूपवन्तमुपलभ्य भयदेव० स त्वं रूपवानित्यादिभावनया रूपस्तेनो, रूपं च द्विधा-शारीरसुन्दरता सुविहितसाधुनेपथ्यं च, तत्र साधुवृत्तिः नेपथ्यं यथा-"देहो रुगा उमन्ने जेसिं जल्लेण फासियं अंगं । मलिणा य चोलपट्टा दोन्नि य पाया सम
क्खाया॥१॥" [देहो रुजातुरः अवममन्नं येषां जल्लेनाविलमङ्गम् । मलिनाश्च चोलपट्टा द्वे च पात्रे समा॥१२५॥
ख्याते ॥१॥] तत्र सुविहिताकाररञ्जनीयजनमुपजीवितुकामोऽसुविहितः सुविहिताकारधारी रूपस्तेनः,
'आयारे चेव'त्ति आचारे-साधुसामाचार्यां विषये स्तेनो यथा स त्वं यस्तत्र क्रियारुचिः श्रूयते इत्यादिभापवना तथैव, 'भावतेणे य'त्ति भावस्य-श्रुतज्ञानादिविशेषस्य स्तेनो भावस्तेनो यथा कमपि कस्यापि श्रुतविशे
षस्य व्याख्यानविशेषमन्यतो बहुश्रुतादुपश्रुत्य प्रतिपादयति यथाऽयं मयाऽपूर्वः श्रुतपर्यायोऽभ्यूहितो नान्य एवमभ्यूहितुं प्रभुरिति, तथा शब्दकरो-रात्रौ महता शब्देनोल्लापस्वाध्यायादिकारको गृहस्थभाषाभाषको वा, तथा झञ्झाकरो येन येन गणस्य भेदो भवति तत्तत्कारी येन च गणस्य मनोदुःखमुत्पद्यते तद्भाषी, तथा कलहकरः कलहहेतुभूतकर्तव्यकारी, तथा वैरकरः प्रतीतः विकथाकारी-ख्यादिकथाकारी असमाधिकारक:चित्ताखास्थ्यकर्ता खस्य परस्य वा, तथा सदा अप्रमाणभोजी-द्वात्रिंशत्कवलाधिकाहारभोक्ता सततमनुबद्धवैरश्च-सन्ततमनुबद्धं प्रारब्धमित्यर्थः वैरं-वैरिकर्म येन स तथा, तथा नित्यरोषी-सदाकोपः, 'से तारिसेत्ति
॥१२५॥
Jain Education
For Personal & Private Use Only
www.janelibrary.org