SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याकर० श्रीअभयदेव. वृत्तिः R- 5 ॥१५६॥ लखण्डे पात्रं निधीयते पटलानि-भिक्षावसरे पानप्रच्छादकानि वस्त्रखण्डानि 'तिन्नेव'त्ति तानि च यदि ५धर्मद्वारे सर्वस्तोकानि तदा त्रीणि भवन्ति, अन्यथा पञ्च सप्त चेति, रजस्त्राणं च-पात्रवेष्टनचीवरं गोच्छकः-पात्र- परिग्रहवि वस्त्रप्रमार्जनहेतुः कम्बलशकलरूपः त्रय एव प्रच्छादा द्वौ सौत्रिको तृतीय ऊर्णिकः रजोहरणं प्रतीतं चोल- रतौ संवका पट्टकः-परिधानवस्त्रं मुखानन्तकं-मुखवस्त्रिका एषां द्वन्द्वः तत एतान्यादिर्यस्य तत्तथा, एतदपि संयमस्योरपादपः पबृंहणार्थ-उपष्टम्भार्थ न परिग्रहसंज्ञया, आह-"जंपि वत्थं च पायं वा, कंबलं पायपुंछणं । तंपि संजम- भिक्षाअलजट्ठा, धारंति परिहरंति य ॥१॥ परिभुञ्जत इत्यर्थः, 'न सो परिग्गहो वुत्तो, नायपुत्तेण ताइणा । मुच्छा सन्निधिपरिग्गहो वुत्तो, इति वुत्तं महेसिणा ॥२॥” अस्मद्गुरुणेत्यर्थः [यदपि वस्त्रं च पात्रं वा कम्बलं पादप्रो- र्भावनाश्च च्छनं । तदपि संयमलज्जार्थं धारयन्ति परिभुञ्जते च ॥१॥ न स परिग्रह उक्तो ज्ञातपुत्रेण तायिना । मूर्छा सू०२९ परिग्रह उक्त इत्युक्तं महर्षिणा ॥२॥] तथा वातातपदंशमशकशीतपरिरक्षणार्थतया उपकरणं-रजोहरणादिकं रागद्वेषरहितं यथा भवतीत्येवं परिहर्तव्यं-परिभोक्तव्यं संयतेन नित्यं, एवमपरिग्रहताऽस्य भवति, आह च-"अज्झत्थविसोहीए उवगरणं बाहिरं परिहरंतो । अपरिग्गहोत्ति भणितो जिणेहिं तेलोकदं|सीहिं ॥१॥" [अध्यात्मविशोध्या बाह्यमुपकरणं परिभुञ्जन् अपरिग्रह इति भणितो जिनैस्त्रैलोक्यदर्शिभिः | |॥१५६॥ [॥१॥] तथा प्रत्युपेक्षणं-चक्षुषा निरीक्षणं प्रस्फोटनं-आस्फोटनं आभ्यां सह या प्रमार्जना-रजोहरणादिक्रिया सा तथा तस्यां 'अहो य राओ यत्ति रात्रिन्दिवं अप्रमत्तेन-अप्रमादिना भवति सततं निक्षेप्तव्यं-मोक्तव्यं 2 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy