SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ क्षादेव यावत्करणेन च दर्शितं, व्याख्या चास्य प्रथमसंवराध्ययनवदवसेयेति । प्रश्नव्याकरणाङ्गे समाप्तमष्टमाध्ययनविवरणम् ॥३॥ अथ चतुर्थसंवरात्मकं नवममध्ययनम् व्याख्यातं तृतीयं संवराध्ययनं, अथ चतुर्थ ब्रह्मसंवराख्यमारभ्यते, अस्य च पूर्वेण सह सूत्रक्रमकृत एव सम्बन्धोऽथवाऽनन्तराध्ययनेऽदत्तादानविरमणमुक्तं तच्च प्रायो मैथुनविरमणोपेतानां मुकरं भवतीति तदि हाभिधीयत इत्ययमपरः, तदेवंसम्बन्धस्यास्येदमादिसूत्रम् जंबू ! एत्तो य बंभचेरं उत्तमतवनियमणाणदंसणचरित्तसम्मत्तविणयमूलं यमनियमगुणप्पहाणजुत्तं हिमवंतमहंततेयमंतं पसत्थगंभीरथिमितमज्झं अजवसाहुजणाचरितं मोक्खमग्गं विसुद्धसिद्धिगतिनिलयं सासयमव्वाबाहमपुणब्भवं पसत्थं सोमं सुभं सिवमचलमक्खयकरं जतिवरसारक्खितं सुचरियं सुभासियं नवरि मुणिवरेहिं महापुरिसधीरसूरधम्मियधितिमंताण य सया विसुद्धं भव्वं भव्वजणाणुचिन्नं निस्संकियं निभयं नित्तुसं निरायासं निरुवलेवं निव्वुतिघरं नियमनिष्पकंपं तवसंजममूलदलियम्मं पंचमहव्वयसुरक्खियं समितिगुत्तिगुत्तं झाणवरकवाडसुकयमझप्पदिन्नफलिहं संन्नद्धोच्छइयदुग्गइपहं सुगतिपहदेसगं च For Personal & Private Use Only O Jain Educun ujainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy