SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याक र० श्रीअ भयदेव० वृत्तिः ॥ १४६ ॥ निबोधिकज्ञानावरण: क्षीणश्रुतज्ञानावरण इत्येवं कर्मभेदानाश्रित्यैकत्रिंशत्, आह च - 'णव दरिसणम्मि चत्तारि आउए पंच आदिमे अंते । सेसे दो दो भैया खीणभिलावेण इगतीसं ॥ १ ॥" ति [ नव दर्शने चत्वारि आयुषि आद्ये पञ्च अन्त्ये पञ्च शेषेषु द्वौ द्वौ भेदौ क्षीणाभिलापेन ॥ १ ॥ ] 'जोगसंगह 'त्ति 'द्वात्रिं शद्योगसङ्ग्रहाः' योगानां - प्रशस्तव्यापाराणां सङ्ग्रहाः, ते चामी - "आलोयणा १ णिरवलावे - आचार्यस्यापरिश्रावित्वमित्यर्थः २ आवइसु दढधम्मया ३ । अणिस्सिओवहाणे य- अनिश्रितं तप इत्यर्थः ४ सिक्खासूत्रार्थग्रहणं ५ णिप्पडिकम्मया ६ ॥ १ ॥ अण्णायया- तपसोऽप्रकाशनं ७ अलोभे य ८ तितिक्खा - परीषहजयः ९ अज्जवे १० सुई - सत्यसंयम इत्यर्थः ११ । सम्मद्दिट्ठी - सम्यक्त्वशुद्धिः १२ समाही य १३, आयारे विणओवए- आचारोपगतं १४ विनयोपगतं चेत्यर्थः १५ ॥ २ ॥ धिईमई य - अदैन्यं १६ संवेग १७ पणिही माया न कार्येत्यर्थः १८ सुविहि सदनुष्ठानं १९ संवरे २० । अत्तदोसोवसंहारे २१ सव्वकामविरत्तया २२ ॥ ३ ॥ पच्चक्खाणं- मूलगुणविषयं २३ उत्तरगुणविषयं च २४ विउस्सग्गे २५, अप्पमाए २६ लवालवे क्षणे २ | सामाचार्यनुष्टानं २७ । झाणसंवरजोगे य २८, उदए मारणंतिए २९ ॥ ४ ॥ संगाणं च परिण्णा ३०, पच्छित्तकरणे इय ३१ ॥ आराहणा य मरणंते ३२, बत्तीसं जोगसंगहा ॥ ५ ॥ त्रयस्त्रिंशदाशातनाः, एवं चैताः - राइणियस्स सेहो पुरओ गंता भवति आसायणा सेहस्सेत्येवमभिलापो दृश्यः, तत्र रत्नाधिकस्य पुरतो गमनं १ स्थानं-आसनं २ निषदनं ३ एवं पार्श्वतो गमनं ४ स्थानं ५ निषदनं ६ एवमासन्ने गमनं ७ स्थानं ८ निषदनं ९ विचार Jain Education International For Personal & Private Use Only १ ५ धर्मद्वारे परिग्रहवि रतौ रागादिआ शातना न्तानां वर्णनं सू० २८ ॥ १४६ ॥ www.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy