SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ वृत्तिणावहायोगमनं हिता देहिनामरणमित्यत्राश्वासिका देहिनासायाः प्रश्नव्याकअत एवाह-पर्यायनामानि-तत्तद्धर्माश्रिताभिधानानि भवन्त्यहिंसायाः भगवत्या इति पूजावचनं, एषा भग १ संवर र० श्रीअवत्यहिंसा या सा भीतानामिव शरणमित्यत्राश्वासिका देहिनामिति गम्यं, 'पक्खीणंपिव गमणं ति पक्षिणा द्वारे । भयदेव० मिव विहायोगमनं हिता देहिनामिति गम्यं, एवमन्यान्यपि षट् पदानि व्याख्येयानि, किं भीतादीनां शर-४ अहिंसाया लणादिसमैव सा?, नेत्याह-एत्तोत्ति एतेभ्यः-अनन्तरोदितेभ्यः शरणादिभ्यो विशिष्टतरिका-प्रधानतरा नामानि अहिंसा हिततयेति गम्यते, शरणादितो हितमनैकान्तिकमनात्यन्तिकं च भवति अहिंसातस्तु तद्विपरीतं कारका ॥१०४॥ मोक्षावाप्तिरिति, तथा 'जा सा' इत्यादि याऽसौ पृथिव्यादीनि च पञ्च प्रतीतानि बीजहरितानि च-वनस्प भावनाश्च |तिविशेषाः आहारार्थत्वेन प्रधानतया शेषवनस्पते देनोक्ताः जलचरादीनि च प्रतीतानि यानि त्रसस्थाव सू०२३ राणि सर्वभूतानि तेषां क्षेमकरी या सा तथा, एषा-एषैव भगवती अहिंसा नान्या, यथा लौकिकैः कहल्पिता-'कुलानि तारयेत् सप्त, यत्र गौर्वितृषीभवेत् । सर्वथा सर्वयत्नेन, भूयिष्ठमुदकं कुरु ॥१॥ इह गो-BI विषये या दया सा किल तन्मतेनाहिंसा, अस्यां च पृथिव्युदकपूतरकादीनां हिंसाऽप्यस्तीत्येवंरूपा न सम्यगहिंसेति ॥ अथ यैरियमुपलब्धा सेविता च तानाह-'जा सेत्यादि अपरिमितज्ञानदर्शनधरिति कण्ठ्यं, शीलं-समाधानं तदेव गुणः शीलगुणः तं विनयतपःसंयमाश्च नयन्ति-प्रकर्ष प्रापयन्ति येते तथा तैस्तीर्थकरैः-द्वादशाङ्गप्रणायकैः सर्वजगद्वत्सलैः त्रिलोकमहितैरिति च कण्ठ्यं, कैरेवंविधैः किमित्याह-जिन ॥१०४॥ चन्द्रः-कारुणिकनिशाकरैः सुष्ठ दृष्टा-केवलावलोकन कारणतः स्वरूपतः कार्यतश्च सम्यग्विनिश्चिता, तत्र गुरू Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy