________________
वृत्तिणावहायोगमनं हिता देहिनामरणमित्यत्राश्वासिका देहिनासायाः
प्रश्नव्याकअत एवाह-पर्यायनामानि-तत्तद्धर्माश्रिताभिधानानि भवन्त्यहिंसायाः भगवत्या इति पूजावचनं, एषा भग
१ संवर र० श्रीअवत्यहिंसा या सा भीतानामिव शरणमित्यत्राश्वासिका देहिनामिति गम्यं, 'पक्खीणंपिव गमणं ति पक्षिणा
द्वारे । भयदेव० मिव विहायोगमनं हिता देहिनामिति गम्यं, एवमन्यान्यपि षट् पदानि व्याख्येयानि, किं भीतादीनां शर-४
अहिंसाया लणादिसमैव सा?, नेत्याह-एत्तोत्ति एतेभ्यः-अनन्तरोदितेभ्यः शरणादिभ्यो विशिष्टतरिका-प्रधानतरा
नामानि अहिंसा हिततयेति गम्यते, शरणादितो हितमनैकान्तिकमनात्यन्तिकं च भवति अहिंसातस्तु तद्विपरीतं
कारका ॥१०४॥ मोक्षावाप्तिरिति, तथा 'जा सा' इत्यादि याऽसौ पृथिव्यादीनि च पञ्च प्रतीतानि बीजहरितानि च-वनस्प
भावनाश्च |तिविशेषाः आहारार्थत्वेन प्रधानतया शेषवनस्पते देनोक्ताः जलचरादीनि च प्रतीतानि यानि त्रसस्थाव
सू०२३ राणि सर्वभूतानि तेषां क्षेमकरी या सा तथा, एषा-एषैव भगवती अहिंसा नान्या, यथा लौकिकैः कहल्पिता-'कुलानि तारयेत् सप्त, यत्र गौर्वितृषीभवेत् । सर्वथा सर्वयत्नेन, भूयिष्ठमुदकं कुरु ॥१॥ इह गो-BI विषये या दया सा किल तन्मतेनाहिंसा, अस्यां च पृथिव्युदकपूतरकादीनां हिंसाऽप्यस्तीत्येवंरूपा न सम्यगहिंसेति ॥ अथ यैरियमुपलब्धा सेविता च तानाह-'जा सेत्यादि अपरिमितज्ञानदर्शनधरिति कण्ठ्यं, शीलं-समाधानं तदेव गुणः शीलगुणः तं विनयतपःसंयमाश्च नयन्ति-प्रकर्ष प्रापयन्ति येते तथा तैस्तीर्थकरैः-द्वादशाङ्गप्रणायकैः सर्वजगद्वत्सलैः त्रिलोकमहितैरिति च कण्ठ्यं, कैरेवंविधैः किमित्याह-जिन
॥१०४॥ चन्द्रः-कारुणिकनिशाकरैः सुष्ठ दृष्टा-केवलावलोकन कारणतः स्वरूपतः कार्यतश्च सम्यग्विनिश्चिता, तत्र गुरू
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org