________________
प्रश्नव्याक२०श्रीअभयदेव०
४ अधर्म
द्वारे मैथनफलं
वृत्तिः
सू० १६
विशेषः, यशसा सह कीर्तिरिति समासः तनिषेधस्त्वयश कीर्तिस्तां, रोगातः-ज्वरादिपीडिता व्याधिताश्च -कुष्ठाद्यभिभूता प्रवर्द्धयन्ति-वृद्धिं नयन्ति रोगव्याधीन् परदारेभ्योऽविरता इति सम्बन्धः, आह च-"वर्जये- विदलं शूली, कुष्टी मांसं ज्वरी घृतम् । द्रवद्रव्यमतीसारी, नेत्ररोगी च मैथुनम् ॥१॥" तथा "व्रणैः श्वयथुरा- यासात्स च रोगश्च जागरात् । तौ च रुक्तं (भङ्गो) दिवास्वापात्, ते च मृत्युश्च मैथुना ॥२॥” दिति, द्वावपि है लोको-जन्मनी दुराराधौ भवतः, तावेवोच्येते-इहलोकः परलोकश्च, केषामित्याह-परस्य दारेश्य:-कलत्राद ये अविरता:-अनिवृत्ताः, आह च-परदारानिवृत्तानामिहाकीर्तिर्विडम्बना । परत्र दुर्गतिप्राप्तिदीर्भाग्यं ष-2 ण्डता तथा ॥१॥" तथैव किंचेत्यर्थः केचित् परस्य दारान् गवेषयन्तः गृहीताश्च हताश्च बद्धरुद्धाश्च एवं 'जाव गच्छतित्ति इह यावत्करणात् तृतीयाध्ययनाधीतो 'गहिया य हया य बद्धरुद्धा य' इत्यादि 'नरये गच्छन्ति निरभिरामे' इत्येतन्दतः सुबहुग्रन्थः सूचितः, स च सव्याख्यानस्तत एवावधार्यः, किम्भूतास्ते नरयं गच्छन्ति ? -विपुलेन मोहेन-अज्ञानेन मदनेन वाऽभिभूता-विजिता संज्ञा-संज्ञानं येषां ते तथा, तथा मैथुनं मूलं यत्र वर्त्तते तन्मैथुनमूलं क्रियाविशेषणमिदं,चः पुनरर्थः, श्रूयंते-आकयते तत्र तत्र-तेषु तेषु शास्त्रेषु वृत्ता-जाताः पूर्व-पूर्वकाले वृत्तपूर्वाः सङ्ग्रामाः बहुजनक्षयकरा रामरावणादीनां कामलालसानां, किमर्थमित्याह-शीताया द्रौपद्याश्च कृते-निमित्तं, तत्र शीता जनकाभिधानस्य मिथिलानगरीराजस्य दुहिता वैदेहीनाम्न्यास्तद्रार्यायाः देहजा भामण्डलस्य सहजातस्य भगिनी विद्याधरोपनीतं देवताधिष्ठितं धनुः स्वयंवरमण्डपे नानाखे
॥८६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org